Advertisements
Advertisements
प्रश्न
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
सिंहः आत्मानं तुदन्तं वानरं मारयति।
विकल्प
आम्
न
उत्तर
सिंहः आत्मानं तुदन्तं वानरं मारयति। - न
APPEARS IN
संबंधित प्रश्न
क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
अस्मिन्नटिके कति पात्राणि सन्ति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
काकपिकयोः वर्णः कृष्णः भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
गजः लघुकायः, निर्बलः च भवति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ परभृत् अपि कथ्यते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
बकः अविचल: ______ इव तिष्ठति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
सर्वेषामेव महत्त्वं विद्यते _________
वाच्यपरिवर्तनं कृत्वा लिखत-
मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
वाच्यपरिवर्तनं कृत्वा लिखत-
सर्वैः खगैः कोऽपि खगः एवं वनराजः कर्तुमिष्यते स्म।
वाच्यपरिवर्तनं कृत्वा लिखत-
सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
समासविग्रहं समस्तपदं वा लिखतु-
तुच्छजीवैः ______।
समासविग्रहं समस्तपदं वा लिखतु-
वक्षोपरि ______।
समासविग्रहं समस्तपदं वा लिखतु-'
पक्षिणां सम्राट् ______।
समासविग्रहं समस्तपदं वा लिखतु-
अपूर्वम् ______।
समासविग्रहं समस्तपदं वा लिखतु-
व्यघ्रचित्रको ______।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
वानरः आत्मानं वनराजपदाय योग्यः मन्यते।