हिंदी

मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत- ______ परभृत् अपि कथ्यते। - Sanskrit

Advertisements
Advertisements

प्रश्न

मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ परभृत् अपि कथ्यते।

विकल्प

  • स्थितप्रज्ञः

  • यथासमयम्

  • मेध्यामध्यभक्षकः

  • अहिभुक्

  • आत्मश्लाघाहीनः

  • पिकः

MCQ
रिक्त स्थान भरें

उत्तर

पिकः परभृत् अपि कथ्यते।

shaalaa.com
सौहार्दं प्रकृते: शोभा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 5. (ख) | पृष्ठ ६३

संबंधित प्रश्न

वनराजः कैः दुरवस्था प्राप्तः?


क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?


यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?


मयूरः कथं नृत्यमुद्रायां स्थितः भवति?


अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?


अस्मिन्नटिके कति पात्राणि सन्ति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

गजः लघुकायः, निर्बलः च भवति।


वाच्यपरिवर्तनं कृत्वा लिखत-

काक: पिकस्य संततिं पालयति।


वाच्यपरिवर्तनं कृत्वा लिखत-

मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।


वाच्यपरिवर्तनं कृत्वा लिखत-

सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।


समासविग्रहं समस्तपदं वा लिखतु-

पक्षिणां सम्राट् ______।


समासविग्रहं समस्तपदं वा लिखतु-

स्थिता प्रज्ञा यस्य सः ______।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

वानरः आत्मानं वनराजपदाय योग्यः मन्यते।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सर्वे प्रकृतिमातरं प्रणमन्ति।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

मयूरः ______ इति नाम्नाऽपि ज्ञायते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×