हिंदी

यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्? - Sanskrit

Advertisements
Advertisements

प्रश्न

यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?

एक पंक्ति में उत्तर

उत्तर

यदि राजा सम्यक् न भवति तदा प्रजा अकर्णधारा जलधौ नौः इव इह विप्लवेत्।

shaalaa.com
सौहार्दं प्रकृते: शोभा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 2. (घ) | पृष्ठ ६३

संबंधित प्रश्न

बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?


 अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?


मयूरः कथं नृत्यमुद्रायां स्थितः भवति?


अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

काकः ______ भवति।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

सर्वेषामेव महत्त्वं विद्यते _________


वाच्यपरिवर्तनं कृत्वा लिखत-

सिंहः सर्वजन्तून् पृच्छति।


वाच्यपरिवर्तनं कृत्वा लिखत-

काक: पिकस्य संततिं पालयति।


वाच्यपरिवर्तनं कृत्वा लिखत-

सर्वैः खगैः कोऽपि खगः एवं वनराजः कर्तुमिष्यते स्म।


समासविग्रहं समस्तपदं वा लिखतु-

तुच्छजीवैः ______।


समासविग्रहं समस्तपदं वा लिखतु-

पक्षिणां सम्राट् ______।


समासविग्रहं समस्तपदं वा लिखतु-

स्थिता प्रज्ञा यस्य सः ______।


समासविग्रहं समस्तपदं वा लिखतु-

व्यघ्रचित्रको ______।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

वानरः आत्मानं वनराजपदाय योग्यः मन्यते।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

मयूरस्य नृत्यं प्रकृतेः आराधना।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

मयूरः ______ इति नाम्नाऽपि ज्ञायते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×