मराठी

यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्? - Sanskrit

Advertisements
Advertisements

प्रश्न

यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?

एका वाक्यात उत्तर

उत्तर

यदि राजा सम्यक् न भवति तदा प्रजा अकर्णधारा जलधौ नौः इव इह विप्लवेत्।

shaalaa.com
सौहार्दं प्रकृते: शोभा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 2. (घ) | पृष्ठ ६३

संबंधित प्रश्‍न

वनराजः कैः दुरवस्था प्राप्तः?


 क: वातावरणं कर्कशध्वनिना आकुलीकरोति?


क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?


बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?


 अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?


मयूरः कथं नृत्यमुद्रायां स्थितः भवति?


अस्मिन्नटिके कति पात्राणि सन्ति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

सिंहः आत्मानं तुदन्तं वानरं मारयति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

का-का इति बकस्य ध्वनिः भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

काकपिकयोः वर्णः कृष्णः भवति।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

काकः ______ भवति।


वाच्यपरिवर्तनं कृत्वा लिखत-

सिंहः सर्वजन्तून् पृच्छति।


समासविग्रहं समस्तपदं वा लिखतु-

स्थिता प्रज्ञा यस्य सः ______।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

उलूकः ______ पदनिर्लिप्त चासीत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×