Advertisements
Advertisements
प्रश्न
अस्मिन्नटिके कति पात्राणि सन्ति?
उत्तर
अस्मिन्नाटके द्वादश पात्राणि सन्ति।
APPEARS IN
संबंधित प्रश्न
वनराजः कैः दुरवस्था प्राप्तः?
क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
नि:संशयं कः कृतान्तः मन्यते?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
का-का इति बकस्य ध्वनिः भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
गजः लघुकायः, निर्बलः च भवति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
काकः ______ भवति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
बकः अविचल: ______ इव तिष्ठति।
वाच्यपरिवर्तनं कृत्वा लिखत-
त्वया सत्यं कथितम्।
वाच्यपरिवर्तनं कृत्वा लिखत-
काक: पिकस्य संततिं पालयति।
वाच्यपरिवर्तनं कृत्वा लिखत-
सर्वैः खगैः कोऽपि खगः एवं वनराजः कर्तुमिष्यते स्म।
समासविग्रहं समस्तपदं वा लिखतु-
वक्षोपरि ______।
समासविग्रहं समस्तपदं वा लिखतु-
पक्षिणां सम्राट् ______।
समासविग्रहं समस्तपदं वा लिखतु-'
पक्षिणां सम्राट् ______।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सर्वे प्रकृतिमातरं प्रणमन्ति।