मराठी

मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत- काकः ______ भवति। - Sanskrit

Advertisements
Advertisements

प्रश्न

मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

काकः ______ भवति।

पर्याय

  • स्थितप्रज्ञः

  • यथासमयम्

  • मेध्यामध्यभक्षकः

  • अहिभुक्

  • आत्मश्लाघाहीनः

  • पिकः

MCQ
रिकाम्या जागा भरा

उत्तर

काकः मेध्यामध्यभक्षकः भवति।

shaalaa.com
सौहार्दं प्रकृते: शोभा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 5. (क) | पृष्ठ ६३

संबंधित प्रश्‍न

वनराजः कैः दुरवस्था प्राप्तः?


काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?


 नि:संशयं कः कृतान्तः मन्यते?


बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?


मयूरः कथं नृत्यमुद्रायां स्थितः भवति?


अस्मिन्नटिके कति पात्राणि सन्ति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

सिंहः आत्मानं तुदन्तं वानरं मारयति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

का-का इति बकस्य ध्वनिः भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

काकपिकयोः वर्णः कृष्णः भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

बकः अविचल: ______ इव तिष्ठति।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

सर्वेषामेव महत्त्वं विद्यते _________


वाच्यपरिवर्तनं कृत्वा लिखत-

काक: पिकस्य संततिं पालयति।


वाच्यपरिवर्तनं कृत्वा लिखत-

मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।


समासविग्रहं समस्तपदं वा लिखतु-'

पक्षिणां सम्राट् ______।


समासविग्रहं समस्तपदं वा लिखतु-

अपूर्वम् ______।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सर्वे प्रकृतिमातरं प्रणमन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×