Advertisements
Advertisements
प्रश्न
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
काकपिकयोः वर्णः कृष्णः भवति।
पर्याय
आम्
न
उत्तर
काकपिकयोः वर्णः कृष्णः भवति। - आम्
APPEARS IN
संबंधित प्रश्न
वनराजः कैः दुरवस्था प्राप्तः?
क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
नि:संशयं कः कृतान्तः मन्यते?
यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
अस्मिन्नटिके कति पात्राणि सन्ति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
का-का इति बकस्य ध्वनिः भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
बकः अविचल: ______ इव तिष्ठति।
वाच्यपरिवर्तनं कृत्वा लिखत-
सर्वैः खगैः कोऽपि खगः एवं वनराजः कर्तुमिष्यते स्म।
समासविग्रहं समस्तपदं वा लिखतु-
अपूर्वम् ______।
समासविग्रहं समस्तपदं वा लिखतु-
व्यघ्रचित्रको ______।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
मयूरस्य नृत्यं प्रकृतेः आराधना।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
मयूरः ______ इति नाम्नाऽपि ज्ञायते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
उलूकः ______ पदनिर्लिप्त चासीत्।