मराठी

रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत- वानरः आत्मानं वनराजपदाय योग्यः मन्यते। - Sanskrit

Advertisements
Advertisements

प्रश्न

रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

वानरः आत्मानं वनराजपदाय योग्यः मन्यते।

एका वाक्यात उत्तर

उत्तर १

वानरः आत्मानं कस्मै योग्यः मन्यते?

shaalaa.com

उत्तर २

वानरः आत्मानं किमर्थम् योग्यः मन्यते?

shaalaa.com
सौहार्दं प्रकृते: शोभा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 3. (ग) | पृष्ठ ६३

संबंधित प्रश्‍न

वनराजः कैः दुरवस्था प्राप्तः?


 क: वातावरणं कर्कशध्वनिना आकुलीकरोति?


 नि:संशयं कः कृतान्तः मन्यते?


यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?


मयूरः कथं नृत्यमुद्रायां स्थितः भवति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

सिंहः आत्मानं तुदन्तं वानरं मारयति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

गजः लघुकायः, निर्बलः च भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ परभृत् अपि कथ्यते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

बकः अविचल: ______ इव तिष्ठति।


वाच्यपरिवर्तनं कृत्वा लिखत-

काक: पिकस्य संततिं पालयति।


वाच्यपरिवर्तनं कृत्वा लिखत-

मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।


समासविग्रहं समस्तपदं वा लिखतु-

तुच्छजीवैः ______।


समासविग्रहं समस्तपदं वा लिखतु-

वक्षोपरि ______।


समासविग्रहं समस्तपदं वा लिखतु-

अपूर्वम् ______।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×