मराठी

रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत- सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्। - Sanskrit

Advertisements
Advertisements

प्रश्न

रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।

एका वाक्यात उत्तर

उत्तर

सिंह वानराभ्यां कस्याम् असमर्थः एवासीत्?

shaalaa.com
सौहार्दं प्रकृते: शोभा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 3. (क) | पृष्ठ ६३

संबंधित प्रश्‍न

 क: वातावरणं कर्कशध्वनिना आकुलीकरोति?


काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?


बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?


यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?


अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

का-का इति बकस्य ध्वनिः भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

काकपिकयोः वर्णः कृष्णः भवति।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ परभृत् अपि कथ्यते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

बकः अविचल: ______ इव तिष्ठति।


वाच्यपरिवर्तनं कृत्वा लिखत-

मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।


वाच्यपरिवर्तनं कृत्वा लिखत-

सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।


समासविग्रहं समस्तपदं वा लिखतु-

पक्षिणां सम्राट् ______।


समासविग्रहं समस्तपदं वा लिखतु-'

पक्षिणां सम्राट् ______।


समासविग्रहं समस्तपदं वा लिखतु-

व्यघ्रचित्रको ______।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

मयूरस्य नृत्यं प्रकृतेः आराधना।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

उलूकः ______ पदनिर्लिप्त चासीत्।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

अपर: वानर: सिंहस्य पुच्छं धुनाति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×