Advertisements
Advertisements
प्रश्न
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
उत्तर १
वानरः आत्मानं कस्मै योग्यः मन्यते?
उत्तर २
वानरः आत्मानं किमर्थम् योग्यः मन्यते?
APPEARS IN
संबंधित प्रश्न
क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
काकः ______ भवति।
वाच्यपरिवर्तनं कृत्वा लिखत-
काक: पिकस्य संततिं पालयति।
वाच्यपरिवर्तनं कृत्वा लिखत-
मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
वाच्यपरिवर्तनं कृत्वा लिखत-
सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
समासविग्रहं समस्तपदं वा लिखतु-
वक्षोपरि ______।
समासविग्रहं समस्तपदं वा लिखतु-'
पक्षिणां सम्राट् ______।
समासविग्रहं समस्तपदं वा लिखतु-
स्थिता प्रज्ञा यस्य सः ______।
समासविग्रहं समस्तपदं वा लिखतु-
व्यघ्रचित्रको ______।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
मयूरस्य नृत्यं प्रकृतेः आराधना।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
मयूरः ______ इति नाम्नाऽपि ज्ञायते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
उलूकः ______ पदनिर्लिप्त चासीत्।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
अपर: वानर: सिंहस्य पुच्छं धुनाति।