Advertisements
Advertisements
प्रश्न
काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
उत्तर
आदर्शः।
APPEARS IN
संबंधित प्रश्न
क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
नि:संशयं कः कृतान्तः मन्यते?
अस्मिन्नटिके कति पात्राणि सन्ति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
का-का इति बकस्य ध्वनिः भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
बकः अविचल: ______ इव तिष्ठति।
वाच्यपरिवर्तनं कृत्वा लिखत-
काक: पिकस्य संततिं पालयति।
समासविग्रहं समस्तपदं वा लिखतु-
वक्षोपरि ______।
समासविग्रहं समस्तपदं वा लिखतु-'
पक्षिणां सम्राट् ______।
समासविग्रहं समस्तपदं वा लिखतु-
स्थिता प्रज्ञा यस्य सः ______।
समासविग्रहं समस्तपदं वा लिखतु-
अपूर्वम् ______।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
मयूरस्य नृत्यं प्रकृतेः आराधना।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
उलूकः ______ पदनिर्लिप्त चासीत्।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
अपर: वानर: सिंहस्य पुच्छं धुनाति।