Advertisements
Advertisements
प्रश्न
समासविग्रहं समस्तपदं वा लिखतु-'
पक्षिणां सम्राट् ______।
उत्तर
पक्षिणां सम्राट् पक्षिसम्राट्।
APPEARS IN
संबंधित प्रश्न
काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
सिंहः आत्मानं तुदन्तं वानरं मारयति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
का-का इति बकस्य ध्वनिः भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
काकः ______ भवति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ परभृत् अपि कथ्यते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
बकः अविचल: ______ इव तिष्ठति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
सर्वेषामेव महत्त्वं विद्यते _________
वाच्यपरिवर्तनं कृत्वा लिखत-
मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
वाच्यपरिवर्तनं कृत्वा लिखत-
सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
मयूरः ______ इति नाम्नाऽपि ज्ञायते।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
अपर: वानर: सिंहस्य पुच्छं धुनाति।