Advertisements
Advertisements
प्रश्न
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
बकः अविचल: ______ इव तिष्ठति।
विकल्प
स्थितप्रज्ञः
यथासमयम्
मेध्यामध्यभक्षकः
अहिभुक्
आत्मश्लाघाहीनः
पिकः
उत्तर
बकः अविचल: स्थितिप्रज्ञः इव तिष्ठति।
APPEARS IN
संबंधित प्रश्न
क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
नि:संशयं कः कृतान्तः मन्यते?
यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
काकपिकयोः वर्णः कृष्णः भवति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
काकः ______ भवति।
वाच्यपरिवर्तनं कृत्वा लिखत-
सिंहः सर्वजन्तून् पृच्छति।
वाच्यपरिवर्तनं कृत्वा लिखत-
काक: पिकस्य संततिं पालयति।
वाच्यपरिवर्तनं कृत्वा लिखत-
सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
समासविग्रहं समस्तपदं वा लिखतु-
वक्षोपरि ______।
समासविग्रहं समस्तपदं वा लिखतु-
पक्षिणां सम्राट् ______।
समासविग्रहं समस्तपदं वा लिखतु-
स्थिता प्रज्ञा यस्य सः ______।
समासविग्रहं समस्तपदं वा लिखतु-
अपूर्वम् ______।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
मयूरस्य नृत्यं प्रकृतेः आराधना।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सर्वे प्रकृतिमातरं प्रणमन्ति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
मयूरः ______ इति नाम्नाऽपि ज्ञायते।