हिंदी

रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत- सर्वे प्रकृतिमातरं प्रणमन्ति। - Sanskrit

Advertisements
Advertisements

प्रश्न

रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सर्वे प्रकृतिमातरं प्रणमन्ति।

एक पंक्ति में उत्तर

उत्तर

सर्वे काम् प्रणमन्ति?

shaalaa.com
सौहार्दं प्रकृते: शोभा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 3. (ङ) | पृष्ठ ६३

संबंधित प्रश्न

बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?


मयूरः कथं नृत्यमुद्रायां स्थितः भवति?


अस्मिन्नटिके कति पात्राणि सन्ति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

सिंहः आत्मानं तुदन्तं वानरं मारयति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

सर्वेषामेव महत्त्वं विद्यते _________


वाच्यपरिवर्तनं कृत्वा लिखत-

त्वया सत्यं कथितम्।


वाच्यपरिवर्तनं कृत्वा लिखत-

सिंहः सर्वजन्तून् पृच्छति।


वाच्यपरिवर्तनं कृत्वा लिखत-

सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।


समासविग्रहं समस्तपदं वा लिखतु-

तुच्छजीवैः ______।


समासविग्रहं समस्तपदं वा लिखतु-

वक्षोपरि ______।


समासविग्रहं समस्तपदं वा लिखतु-

पक्षिणां सम्राट् ______।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

वानरः आत्मानं वनराजपदाय योग्यः मन्यते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

उलूकः ______ पदनिर्लिप्त चासीत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×