Advertisements
Advertisements
प्रश्न
वाच्यपरिवर्तनं कृत्वा लिखत-
त्वया सत्यं कथितम्।
उत्तर
त्वम् सत्यं कथितवान्।
APPEARS IN
संबंधित प्रश्न
क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
नि:संशयं कः कृतान्तः मन्यते?
अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
सिंहः आत्मानं तुदन्तं वानरं मारयति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
का-का इति बकस्य ध्वनिः भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
गजः लघुकायः, निर्बलः च भवति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ परभृत् अपि कथ्यते।
वाच्यपरिवर्तनं कृत्वा लिखत-
मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
समासविग्रहं समस्तपदं वा लिखतु-
पक्षिणां सम्राट् ______।
समासविग्रहं समस्तपदं वा लिखतु-'
पक्षिणां सम्राट् ______।
समासविग्रहं समस्तपदं वा लिखतु-
स्थिता प्रज्ञा यस्य सः ______।
समासविग्रहं समस्तपदं वा लिखतु-
व्यघ्रचित्रको ______।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सर्वे प्रकृतिमातरं प्रणमन्ति।