हिंदी

वाच्यपरिवर्तनं कृत्वा लिखत- त्वया सत्यं कथितम्। - Sanskrit

Advertisements
Advertisements

प्रश्न

वाच्यपरिवर्तनं कृत्वा लिखत-

त्वया सत्यं कथितम्।

एक पंक्ति में उत्तर

उत्तर

त्वम् सत्यं कथितवान्।

shaalaa.com
सौहार्दं प्रकृते: शोभा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 6. (क) | पृष्ठ ६४

संबंधित प्रश्न

 क: वातावरणं कर्कशध्वनिना आकुलीकरोति?


काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?


क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?


बकः कीदृशान् मीनान् क्रूरतया भक्षयति?


 नि:संशयं कः कृतान्तः मन्यते?


 अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

सिंहः आत्मानं तुदन्तं वानरं मारयति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

का-का इति बकस्य ध्वनिः भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

गजः लघुकायः, निर्बलः च भवति।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ परभृत् अपि कथ्यते।


वाच्यपरिवर्तनं कृत्वा लिखत-

मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।


समासविग्रहं समस्तपदं वा लिखतु-

पक्षिणां सम्राट् ______।


समासविग्रहं समस्तपदं वा लिखतु-'

पक्षिणां सम्राट् ______।


समासविग्रहं समस्तपदं वा लिखतु-

स्थिता प्रज्ञा यस्य सः ______।


समासविग्रहं समस्तपदं वा लिखतु-

व्यघ्रचित्रको ______।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सर्वे प्रकृतिमातरं प्रणमन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×