हिंदी

मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत- सर्वेषामेव महत्त्वं विद्यते _________ - Sanskrit

Advertisements
Advertisements

प्रश्न

मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

सर्वेषामेव महत्त्वं विद्यते _________

विकल्प

  • स्थितप्रज्ञः

  • यथासमयम्

  • मेध्यामध्यभक्षकः

  • अहिभुक्

  • आत्मश्लाघाहीनः

  • पिकः

MCQ
रिक्त स्थान भरें

उत्तर

सर्वेषामेव महत्त्वं विद्यते यथासमयम्

shaalaa.com
सौहार्दं प्रकृते: शोभा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 5. (च) | पृष्ठ ६३

संबंधित प्रश्न

वनराजः कैः दुरवस्था प्राप्तः?


 क: वातावरणं कर्कशध्वनिना आकुलीकरोति?


काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?


 नि:संशयं कः कृतान्तः मन्यते?


मयूरः कथं नृत्यमुद्रायां स्थितः भवति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

का-का इति बकस्य ध्वनिः भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

काकः ______ भवति।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ परभृत् अपि कथ्यते।


वाच्यपरिवर्तनं कृत्वा लिखत-

त्वया सत्यं कथितम्।


वाच्यपरिवर्तनं कृत्वा लिखत-

सिंहः सर्वजन्तून् पृच्छति।


समासविग्रहं समस्तपदं वा लिखतु-

तुच्छजीवैः ______।


समासविग्रहं समस्तपदं वा लिखतु-

वक्षोपरि ______।


समासविग्रहं समस्तपदं वा लिखतु-

स्थिता प्रज्ञा यस्य सः ______।


समासविग्रहं समस्तपदं वा लिखतु-

व्यघ्रचित्रको ______।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सर्वे प्रकृतिमातरं प्रणमन्ति।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

मयूरः ______ इति नाम्नाऽपि ज्ञायते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

उलूकः ______ पदनिर्लिप्त चासीत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×