Advertisements
Advertisements
प्रश्न
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
काकः ______ भवति।
विकल्प
स्थितप्रज्ञः
यथासमयम्
मेध्यामध्यभक्षकः
अहिभुक्
आत्मश्लाघाहीनः
पिकः
उत्तर
काकः मेध्यामध्यभक्षकः भवति।
APPEARS IN
संबंधित प्रश्न
काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
नि:संशयं कः कृतान्तः मन्यते?
बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?
मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
का-का इति बकस्य ध्वनिः भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
काकपिकयोः वर्णः कृष्णः भवति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
बकः अविचल: ______ इव तिष्ठति।
वाच्यपरिवर्तनं कृत्वा लिखत-
सिंहः सर्वजन्तून् पृच्छति।
वाच्यपरिवर्तनं कृत्वा लिखत-
सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
समासविग्रहं समस्तपदं वा लिखतु-
वक्षोपरि ______।
समासविग्रहं समस्तपदं वा लिखतु-
अपूर्वम् ______।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
मयूरस्य नृत्यं प्रकृतेः आराधना।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
अपर: वानर: सिंहस्य पुच्छं धुनाति।