हिंदी

समासविग्रहं समस्तपदं वा लिखतु- अपूर्वम् ______। - Sanskrit

Advertisements
Advertisements

प्रश्न

समासविग्रहं समस्तपदं वा लिखतु-

अपूर्वम् ______।

एक शब्द/वाक्यांश उत्तर

उत्तर

अपूर्वम् न पूर्वम्

shaalaa.com
सौहार्दं प्रकृते: शोभा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 7. (ङ) | पृष्ठ ६४

संबंधित प्रश्न

वनराजः कैः दुरवस्था प्राप्तः?


काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?


 अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?


अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

काकपिकयोः वर्णः कृष्णः भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

गजः लघुकायः, निर्बलः च भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

काकः ______ भवति।


वाच्यपरिवर्तनं कृत्वा लिखत-

मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।


वाच्यपरिवर्तनं कृत्वा लिखत-

सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।


समासविग्रहं समस्तपदं वा लिखतु-

पक्षिणां सम्राट् ______।


समासविग्रहं समस्तपदं वा लिखतु-'

पक्षिणां सम्राट् ______।


समासविग्रहं समस्तपदं वा लिखतु-

व्यघ्रचित्रको ______।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

मयूरस्य नृत्यं प्रकृतेः आराधना।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सर्वे प्रकृतिमातरं प्रणमन्ति।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

उलूकः ______ पदनिर्लिप्त चासीत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×