Advertisements
Advertisements
प्रश्न
अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
उत्तर
अन्ते सर्वे मिलित्वा उलूक राज्याभिषेकाय तत्पराः भवति।
APPEARS IN
संबंधित प्रश्न
वनराजः कैः दुरवस्था प्राप्तः?
बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
अस्मिन्नटिके कति पात्राणि सन्ति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
सिंहः आत्मानं तुदन्तं वानरं मारयति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
काकपिकयोः वर्णः कृष्णः भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
गजः लघुकायः, निर्बलः च भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
बकः अविचल: ______ इव तिष्ठति।
वाच्यपरिवर्तनं कृत्वा लिखत-
सिंहः सर्वजन्तून् पृच्छति।
वाच्यपरिवर्तनं कृत्वा लिखत-
मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
वाच्यपरिवर्तनं कृत्वा लिखत-
सर्वैः खगैः कोऽपि खगः एवं वनराजः कर्तुमिष्यते स्म।
वाच्यपरिवर्तनं कृत्वा लिखत-
सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
समासविग्रहं समस्तपदं वा लिखतु-
तुच्छजीवैः ______।
समासविग्रहं समस्तपदं वा लिखतु-
वक्षोपरि ______।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
अपर: वानर: सिंहस्य पुच्छं धुनाति।