Advertisements
Advertisements
प्रश्न
क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
उत्तर
गजः।
APPEARS IN
संबंधित प्रश्न
वनराजः कैः दुरवस्था प्राप्तः?
काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
अस्मिन्नटिके कति पात्राणि सन्ति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
गजः लघुकायः, निर्बलः च भवति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
काकः ______ भवति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
बकः अविचल: ______ इव तिष्ठति।
वाच्यपरिवर्तनं कृत्वा लिखत-
काक: पिकस्य संततिं पालयति।
समासविग्रहं समस्तपदं वा लिखतु-'
पक्षिणां सम्राट् ______।
समासविग्रहं समस्तपदं वा लिखतु-
स्थिता प्रज्ञा यस्य सः ______।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सर्वे प्रकृतिमातरं प्रणमन्ति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
मयूरः ______ इति नाम्नाऽपि ज्ञायते।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
अपर: वानर: सिंहस्य पुच्छं धुनाति।