हिंदी

नि:संशयं कः कृतान्तः मन्यते? - Sanskrit

Advertisements
Advertisements

प्रश्न

 नि:संशयं कः कृतान्तः मन्यते?

एक पंक्ति में उत्तर

उत्तर

नि:संशयं सः एव कृतान्तः मन्यते यः पार्थिवरूपेण सदा परैः वित्रस्तान् पीड्यमानान् जीवान् न रक्षति।

shaalaa.com
सौहार्दं प्रकृते: शोभा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 2. (क) | पृष्ठ ६३

संबंधित प्रश्न

वनराजः कैः दुरवस्था प्राप्तः?


काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?


अस्मिन्नटिके कति पात्राणि सन्ति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

गजः लघुकायः, निर्बलः च भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ परभृत् अपि कथ्यते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

बकः अविचल: ______ इव तिष्ठति।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

सर्वेषामेव महत्त्वं विद्यते _________


वाच्यपरिवर्तनं कृत्वा लिखत-

त्वया सत्यं कथितम्।


वाच्यपरिवर्तनं कृत्वा लिखत-

मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।


वाच्यपरिवर्तनं कृत्वा लिखत-

सर्वैः खगैः कोऽपि खगः एवं वनराजः कर्तुमिष्यते स्म।


वाच्यपरिवर्तनं कृत्वा लिखत-

सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।


समासविग्रहं समस्तपदं वा लिखतु-

वक्षोपरि ______।


समासविग्रहं समस्तपदं वा लिखतु-'

पक्षिणां सम्राट् ______।


समासविग्रहं समस्तपदं वा लिखतु-

अपूर्वम् ______।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

वानरः आत्मानं वनराजपदाय योग्यः मन्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×