हिंदी

शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत- का-का इति बकस्य ध्वनिः भवति। - Sanskrit

Advertisements
Advertisements

प्रश्न

शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

का-का इति बकस्य ध्वनिः भवति।

विकल्प

  • आम्

MCQ
सत्य या असत्य

उत्तर

का-का इति बकस्य ध्वनिः भवति।-

shaalaa.com
सौहार्दं प्रकृते: शोभा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 4. (ख) | पृष्ठ ६३

संबंधित प्रश्न

क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?


बकः कीदृशान् मीनान् क्रूरतया भक्षयति?


 नि:संशयं कः कृतान्तः मन्यते?


बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?


 अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?


यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?


मयूरः कथं नृत्यमुद्रायां स्थितः भवति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

सिंहः आत्मानं तुदन्तं वानरं मारयति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।


वाच्यपरिवर्तनं कृत्वा लिखत-

सर्वैः खगैः कोऽपि खगः एवं वनराजः कर्तुमिष्यते स्म।


वाच्यपरिवर्तनं कृत्वा लिखत-

सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।


समासविग्रहं समस्तपदं वा लिखतु-

तुच्छजीवैः ______।


समासविग्रहं समस्तपदं वा लिखतु-

वक्षोपरि ______।


समासविग्रहं समस्तपदं वा लिखतु-

स्थिता प्रज्ञा यस्य सः ______।


समासविग्रहं समस्तपदं वा लिखतु-

अपूर्वम् ______।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सर्वे प्रकृतिमातरं प्रणमन्ति।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

मयूरः ______ इति नाम्नाऽपि ज्ञायते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×