मराठी

अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति? - Sanskrit

Advertisements
Advertisements

प्रश्न

 अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?

एका वाक्यात उत्तर

उत्तर

अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं वदति- “भो: भो:प्राणिनः। यूयम् सर्वे एव में सन्तति।। कथं मित्रः कलह कुर्वन्ति। वस्तुतः सर्वे वन्यजीवनः अन्योन्याश्रिताः”।

shaalaa.com
सौहार्दं प्रकृते: शोभा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 2. (ग) | पृष्ठ ६३

संबंधित प्रश्‍न

 क: वातावरणं कर्कशध्वनिना आकुलीकरोति?


 नि:संशयं कः कृतान्तः मन्यते?


बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

सिंहः आत्मानं तुदन्तं वानरं मारयति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

का-का इति बकस्य ध्वनिः भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

काकपिकयोः वर्णः कृष्णः भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

गजः लघुकायः, निर्बलः च भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।


वाच्यपरिवर्तनं कृत्वा लिखत-

काक: पिकस्य संततिं पालयति।


वाच्यपरिवर्तनं कृत्वा लिखत-

सर्वैः खगैः कोऽपि खगः एवं वनराजः कर्तुमिष्यते स्म।


समासविग्रहं समस्तपदं वा लिखतु-

तुच्छजीवैः ______।


समासविग्रहं समस्तपदं वा लिखतु-

पक्षिणां सम्राट् ______।


समासविग्रहं समस्तपदं वा लिखतु-

अपूर्वम् ______।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

मयूरस्य नृत्यं प्रकृतेः आराधना।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

उलूकः ______ पदनिर्लिप्त चासीत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×