Advertisements
Advertisements
प्रश्न
अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?
उत्तर
अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं वदति- “भो: भो:प्राणिनः। यूयम् सर्वे एव में सन्तति।। कथं मित्रः कलह कुर्वन्ति। वस्तुतः सर्वे वन्यजीवनः अन्योन्याश्रिताः”।
APPEARS IN
संबंधित प्रश्न
क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
नि:संशयं कः कृतान्तः मन्यते?
बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
सिंहः आत्मानं तुदन्तं वानरं मारयति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
का-का इति बकस्य ध्वनिः भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
काकपिकयोः वर्णः कृष्णः भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
गजः लघुकायः, निर्बलः च भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
वाच्यपरिवर्तनं कृत्वा लिखत-
काक: पिकस्य संततिं पालयति।
वाच्यपरिवर्तनं कृत्वा लिखत-
सर्वैः खगैः कोऽपि खगः एवं वनराजः कर्तुमिष्यते स्म।
समासविग्रहं समस्तपदं वा लिखतु-
तुच्छजीवैः ______।
समासविग्रहं समस्तपदं वा लिखतु-
पक्षिणां सम्राट् ______।
समासविग्रहं समस्तपदं वा लिखतु-
अपूर्वम् ______।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
मयूरस्य नृत्यं प्रकृतेः आराधना।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
उलूकः ______ पदनिर्लिप्त चासीत्।