हिंदी

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत। कश्चन निर्धन: वित्तम्‌ उपार्जितवान्‌। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

कश्चन निर्धन: वित्तम्‌ उपार्जितवान्‌।

विकल्प

  • वायुम्‌

  • फलम्‌

  • धनम्‌

  • अन्नम्‌

MCQ

उत्तर

धनम्‌

shaalaa.com
विचित्र: साक्षी
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (February) Official

संबंधित प्रश्न

कीदृशे प्रदेशे पदयात्रा न सुखावहा?


 कं निकषा मृतशरीरम् आसीत्?


निर्धनः जनः कथं वित्तम् उपार्जितवान्?


 प्रसृते निशान्धकारे स किम् अचिन्तयत्?


वस्तुतः चौरः कः आसीत्?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

स भारवेदनया क्रन्दति स्म।


यथानिर्देशमुत्तरत-

‘आदेश’ प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?


यथानिर्देशमुत्तरत-

‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे कि पदं प्रयुक्तम्?


यथानिर्देशमुत्तरत-

'ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?


यथानिर्देशमुत्तरत-

‘दुष्कराण्यपि कर्माणि मतिवैभवशालिनः’-अत्र विशेष्यपदं किम्?


संन्धि/सन्धिविच्छेदं च कुरुत-

भोजन + अन्ते – ______


संन्धि/सन्धिविच्छेदं च कुरुत-

गृह + अभ्यन्तरे – ______


संन्धि/सन्धिविच्छेदं च कुरुत-

प्रबुद्धः + अतिथिः – ______


अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-

परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णतुम्, आदिष्टवान्, समागत्य, मुदितः।

ल्यप्‌ क्त क्तवतु तुमुन्
______ ______ ______ ______
______ ______ ______ ______
______ ______ ______ ______
______ ______ ______ ______

अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।


अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

आरक्षी सुपष्टदेह आसीत्‌, अभियुक्तश्च अतीव कृशकाय:। भारवत: शवस्य स्कन्धेन वहनं तत्कृते दुष्करम्‌ आसीत्‌। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच - "रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद्‌ वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चै: अहसत्‌। यथाकथञ्चिद्‌ उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ। न्यायाधीशेन पुनस्तौ घटनाया: विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यम्‌ अघटत्‌ स शव: प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्‌ - मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद्‌ वर्णयामि 'त्वयाऽहं चोरिताया: मञ्जूषाया: ग्रहणाद्‌ वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व।'

(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)       1

(क) सुपष्टदेह: क: आसीत्‌?

(ख) अभियुक्ताय भारवत: कस्य वहनं दुष्करम्‌ आसीत्‌?

(ग) कृशकायः क: आसीत्‌?

(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्)        2

(क) आरक्षी अभियुक्तं प्रति दण्डविषये किम्‌ प्रोच्य उच्चै: अहसत्‌?

(ख) अभियुक्तः कया क्रन्दति स्म?

(ग) उभौ शवम्‌ आनीय कुत्र स्थापितवन्तौ?

(iii) निर्देशानुसारम्‌ उत्तरत। (केवलं प्रश्नद्वयम्)        2

(क) त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे अत्र वाक्ये कर्तृपदं किम्‌?

(ख) 'चोरिताया:' इति विशेषणपदस्य विशेष्यपदं किम्‌?

(ग) 'प्रणम्य' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×