Advertisements
Advertisements
प्रश्न
यथानिर्देशमुत्तरत-
‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे कि पदं प्रयुक्तम्?
उत्तर
अध्वनि।
APPEARS IN
संबंधित प्रश्न
अतिथि: केन प्रबुद्धः?
जनः किमर्थं पदाति: गच्छति?
प्रसृते निशान्धकारे स किम् अचिन्तयत्?
वस्तुतः चौरः कः आसीत्?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
पुत्र द्रष्टुं सः प्रस्थितः।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत -
चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
उभौ शवं चत्वरे स्थापितवन्तौ।
संन्धि/सन्धिविच्छेदं च कुरुत-
अभि + आगतम् – ______
संन्धि/सन्धिविच्छेदं च कुरुत-
चौरोऽयम् – ______ + ______
संन्धि/सन्धिविच्छेदं च कुरुत-
गृह + अभ्यन्तरे – ______
संन्धि/सन्धिविच्छेदं च कुरुत-
लीलयैव – ______ + ______
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
अन्येयुः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
तौ ______ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
चौरस्य ______ प्रबुद्धः अतिथिः। (पादध्वनि शब्दे तृतीया)
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
आरक्षी सुपष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकाय:। भारवत: शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच - "रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चै: अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ। न्यायाधीशेन पुनस्तौ घटनाया: विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यम् अघटत् स शव: प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् - मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि 'त्वयाऽहं चोरिताया: मञ्जूषाया: ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व।' |
(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1
(क) सुपष्टदेह: क: आसीत्?
(ख) अभियुक्ताय भारवत: कस्य वहनं दुष्करम् आसीत्?
(ग) कृशकायः क: आसीत्?
(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) आरक्षी अभियुक्तं प्रति दण्डविषये किम् प्रोच्य उच्चै: अहसत्?
(ख) अभियुक्तः कया क्रन्दति स्म?
(ग) उभौ शवम् आनीय कुत्र स्थापितवन्तौ?
(iii) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे अत्र वाक्ये कर्तृपदं किम्?
(ख) 'चोरिताया:' इति विशेषणपदस्य विशेष्यपदं किम्?
(ग) 'प्रणम्य' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
कश्चन निर्धन: वित्तम् उपार्जितवान्।
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुन: लिखत।
- निर्धनस्य पुत्र: छात्रावासे निवसन् अध्ययने संलग्नो जात:।
- तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं कारितवान्।
- कश्चन निर्धन: जन: परिश्रमेण किञ्चित् धनम् अर्जितवान्।
- पुत्रस्य रुग्णतां श्रुत्वा पिता व्याकुलो जात:।
- पुत्र: छात्रावासे रुग्ण: जात:।
- सायङ्कालो जात: परं गन्तव्यात् स: पत्र: दूरे आसीत्।
- निर्धन: स्वपुत्रं द्रष्टं पदाति: एवं प्राचलत्।
- स: पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कमपि गृहम् उपागतः।