Advertisements
Advertisements
प्रश्न
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
तौ ______ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
उत्तर
तौ न्यायाधिकारिणं प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
APPEARS IN
संबंधित प्रश्न
कीदृशे प्रदेशे पदयात्रा न सुखावहा?
कृशकायः कः आसीत्?
न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?
प्रसृते निशान्धकारे स किम् अचिन्तयत्?
जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
मतिवैभवशालिन: दुष्कराणि कार्याणि कथं साधयन्ति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
पुत्र द्रष्टुं सः प्रस्थितः।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
न्यायाधीशः बंकिमचन्द्रः आसीत्।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
उभौ शवं चत्वरे स्थापितवन्तौ।
यथानिर्देशमुत्तरत-
‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे कि पदं प्रयुक्तम्?
यथानिर्देशमुत्तरत-
'ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?
संन्धि/सन्धिविच्छेदं च कुरुत-
गृह + अभ्यन्तरे – ______
संन्धि/सन्धिविच्छेदं च कुरुत-
यदुक्तम् – ______ + ______
संन्धि/सन्धिविच्छेदं च कुरुत-
प्रबुद्धः + अतिथिः – ______
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
गृहस्थः ______ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
कश्चन निर्धन: वित्तम् उपार्जितवान्।