हिंदी

जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्? - Sanskrit

Advertisements
Advertisements

प्रश्न

जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?

एक पंक्ति में उत्तर

उत्तर

जनस्य क्रन्दनं क्षुत्वा (निशम्य) आरक्षी उक्तवान्- “रे दुष्ट! तास्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारिता। इदानीं निजकृत्यस्य फलं भुक्ष्व अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्स्यसे”।

shaalaa.com
विचित्र: साक्षी
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: विचित्रः साक्षी - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 8 विचित्रः साक्षी
अभ्यासः | Q 2. (ङ) | पृष्ठ ७१

संबंधित प्रश्न

कीदृशे प्रदेशे पदयात्रा न सुखावहा?


 अतिथि: केन प्रबुद्धः?


 कं निकषा मृतशरीरम् आसीत्?


 प्रसृते निशान्धकारे स किम् अचिन्तयत्?


 मतिवैभवशालिन: दुष्कराणि कार्याणि कथं साधयन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

पुत्र द्रष्टुं सः प्रस्थितः।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत -

चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

न्यायाधीशः बंकिमचन्द्रः आसीत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

स भारवेदनया क्रन्दति स्म।


यथानिर्देशमुत्तरत-

‘आदेश’ प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?


यथानिर्देशमुत्तरत-

‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे कि पदं प्रयुक्तम्?


यथानिर्देशमुत्तरत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?


संन्धि/सन्धिविच्छेदं च कुरुत-

अभि + आगतम् – ______


संन्धि/सन्धिविच्छेदं च कुरुत-

भोजन + अन्ते – ______


संन्धि/सन्धिविच्छेदं च कुरुत-

लीलयैव – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

यदुक्तम् – ______ + ______


अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

कश्चन निर्धन: वित्तम्‌ उपार्जितवान्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×