हिंदी

संन्धि/सन्धिविच्छेदं च कुरुत- यदुक्तम् – ______ + ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

संन्धि/सन्धिविच्छेदं च कुरुत-

यदुक्तम् – ______ + ______

रिक्त स्थान भरें

उत्तर

यदुक्तम् यत् + उक्तम्

shaalaa.com
विचित्र: साक्षी
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: विचित्रः साक्षी - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 8 विचित्रः साक्षी
अभ्यासः | Q 5. (ज) | पृष्ठ ७२

संबंधित प्रश्न

 कं निकषा मृतशरीरम् आसीत्?


जनः किमर्थं पदाति: गच्छति?


जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?


 मतिवैभवशालिन: दुष्कराणि कार्याणि कथं साधयन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

न्यायाधीशः बंकिमचन्द्रः आसीत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

स भारवेदनया क्रन्दति स्म।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

उभौ शवं चत्वरे स्थापितवन्तौ।


यथानिर्देशमुत्तरत-

‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे कि पदं प्रयुक्तम्?


यथानिर्देशमुत्तरत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत-

‘दुष्कराण्यपि कर्माणि मतिवैभवशालिनः’-अत्र विशेष्यपदं किम्?


संन्धि/सन्धिविच्छेदं च कुरुत-

चौरोऽयम् – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

गृह + अभ्यन्तरे – ______


संन्धि/सन्धिविच्छेदं च कुरुत-

लीलयैव – ______ + ______


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 सः ______ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×