हिंदी

कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत- सः ______ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी) - Sanskrit

Advertisements
Advertisements

प्रश्न

कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 सः ______ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)

रिक्त स्थान भरें

उत्तर

सः गृहात् निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)

shaalaa.com
विचित्र: साक्षी
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: विचित्रः साक्षी - अभ्यासः [पृष्ठ ७३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 8 विचित्रः साक्षी
अभ्यासः | Q 7. (आ) (क) | पृष्ठ ७३

संबंधित प्रश्न

 न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?


जनः किमर्थं पदाति: गच्छति?


जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

पुत्र द्रष्टुं सः प्रस्थितः।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत -

चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

न्यायाधीशः बंकिमचन्द्रः आसीत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

उभौ शवं चत्वरे स्थापितवन्तौ।


संन्धि/सन्धिविच्छेदं च कुरुत-

पदातिरेव – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

निशान्धकारे – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

अभि + आगतम् – ______


संन्धि/सन्धिविच्छेदं च कुरुत-

लीलयैव – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

यदुक्तम् – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

प्रबुद्धः + अतिथिः – ______


अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-

परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णतुम्, आदिष्टवान्, समागत्य, मुदितः।

ल्यप्‌ क्त क्तवतु तुमुन्
______ ______ ______ ______
______ ______ ______ ______
______ ______ ______ ______
______ ______ ______ ______

अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

अन्येयुः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

तौ ______ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

चौरस्य ______ प्रबुद्धः अतिथिः। (पादध्वनि शब्दे तृतीया)


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

गृहस्थः ______ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×