हिंदी

संन्धि/सन्धिविच्छेदं च कुरुत- पदातिरेव – ______ + ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

संन्धि/सन्धिविच्छेदं च कुरुत-

पदातिरेव – ______ + ______

रिक्त स्थान भरें

उत्तर

पदातिरेव – पदातिः + एव

shaalaa.com
विचित्र: साक्षी
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: विचित्रः साक्षी - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 8 विचित्रः साक्षी
अभ्यासः | Q 5. (क) | पृष्ठ ७२

संबंधित प्रश्न

 न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

पुत्र द्रष्टुं सः प्रस्थितः।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

न्यायाधीशः बंकिमचन्द्रः आसीत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

स भारवेदनया क्रन्दति स्म।


यथानिर्देशमुत्तरत-

‘आदेश’ प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?


संन्धि/सन्धिविच्छेदं च कुरुत-

चौरोऽयम् – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

यदुक्तम् – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

प्रबुद्धः + अतिथिः – ______


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

अन्येयुः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 सः ______ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

तौ ______ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)


अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

कश्चन निर्धन: वित्तम्‌ उपार्जितवान्‌।


अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुन: लिखत।

  1. निर्धनस्य पुत्र: छात्रावासे निवसन्‌ अध्ययने संलग्नो जात:।
  2. तेन वित्तेन स्वपुत्रं एकस्मिन्‌ महाविद्यालये प्रवेशं कारितवान्।
  3. कश्चन निर्धन: जन: परिश्रमेण किञ्चित्‌ धनम्‌ अर्जितवान्‌।
  4. पुत्रस्य रुग्णतां श्रुत्वा पिता व्याकुलो जात:।
  5. पुत्र: छात्रावासे रुग्ण: जात:।
  6. सायङ्कालो जात: परं गन्तव्यात्‌ स: पत्र: दूरे आसीत्‌।
  7. निर्धन: स्वपुत्रं द्रष्टं पदाति: एवं प्राचलत्‌।
  8. स: पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कमपि गृहम्‌ उपागतः।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×