Advertisements
Advertisements
प्रश्न
संन्धि/सन्धिविच्छेदं च कुरुत-
प्रबुद्धः + अतिथिः – ______
उत्तर
प्रबुद्धः + अतिथिः – प्रबुद्धोऽतिथि
APPEARS IN
संबंधित प्रश्न
कीदृशे प्रदेशे पदयात्रा न सुखावहा?
कं निकषा मृतशरीरम् आसीत्?
जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
पुत्र द्रष्टुं सः प्रस्थितः।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
न्यायाधीशः बंकिमचन्द्रः आसीत्।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
उभौ शवं चत्वरे स्थापितवन्तौ।
यथानिर्देशमुत्तरत-
‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे कि पदं प्रयुक्तम्?
यथानिर्देशमुत्तरत-
‘दुष्कराण्यपि कर्माणि मतिवैभवशालिनः’-अत्र विशेष्यपदं किम्?
संन्धि/सन्धिविच्छेदं च कुरुत-
पदातिरेव – ______ + ______
संन्धि/सन्धिविच्छेदं च कुरुत-
निशान्धकारे – ______ + ______
संन्धि/सन्धिविच्छेदं च कुरुत-
अभि + आगतम् – ______
संन्धि/सन्धिविच्छेदं च कुरुत-
चौरोऽयम् – ______ + ______
संन्धि/सन्धिविच्छेदं च कुरुत-
गृह + अभ्यन्तरे – ______
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
अन्येयुः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
गृहस्थः ______ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
कश्चन निर्धन: वित्तम् उपार्जितवान्।