हिंदी

अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत- परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-

परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णतुम्, आदिष्टवान्, समागत्य, मुदितः।

ल्यप्‌ क्त क्तवतु तुमुन्
______ ______ ______ ______
______ ______ ______ ______
______ ______ ______ ______
______ ______ ______ ______
सारिणी

उत्तर

ल्यप्‌ क्त क्तवतु तुमुन्
परिश्रम्य प्रस्थितः उपार्जितवान् दापयितुम्
विहाय प्रविष्टः पृष्टवान् द्रष्टुम्
आदाय नियुक्तः नीतवान् क्रोशितुम्
समागत्य मुदितः आदिष्टवान् निर्णतुम्
shaalaa.com
विचित्र: साक्षी
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: विचित्रः साक्षी - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 8 विचित्रः साक्षी
अभ्यासः | Q 6 | पृष्ठ ७२

संबंधित प्रश्न

 न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?


निर्धनः जनः कथं वित्तम् उपार्जितवान्?


 मतिवैभवशालिन: दुष्कराणि कार्याणि कथं साधयन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

स भारवेदनया क्रन्दति स्म।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

उभौ शवं चत्वरे स्थापितवन्तौ।


यथानिर्देशमुत्तरत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत-

‘दुष्कराण्यपि कर्माणि मतिवैभवशालिनः’-अत्र विशेष्यपदं किम्?


संन्धि/सन्धिविच्छेदं च कुरुत-

पदातिरेव – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

अभि + आगतम् – ______


संन्धि/सन्धिविच्छेदं च कुरुत-

चौरोऽयम् – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

गृह + अभ्यन्तरे – ______


संन्धि/सन्धिविच्छेदं च कुरुत-

प्रबुद्धः + अतिथिः – ______


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

अन्येयुः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

चौरस्य ______ प्रबुद्धः अतिथिः। (पादध्वनि शब्दे तृतीया)


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

________ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्यसे। (इदम् शब्दे सप्तमी)


अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

कश्चन निर्धन: वित्तम्‌ उपार्जितवान्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×