Advertisements
Advertisements
प्रश्न
अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-
परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णतुम्, आदिष्टवान्, समागत्य, मुदितः।
ल्यप् | क्त | क्तवतु | तुमुन् |
______ | ______ | ______ | ______ |
______ | ______ | ______ | ______ |
______ | ______ | ______ | ______ |
______ | ______ | ______ | ______ |
उत्तर
ल्यप् | क्त | क्तवतु | तुमुन् |
परिश्रम्य | प्रस्थितः | उपार्जितवान् | दापयितुम् |
विहाय | प्रविष्टः | पृष्टवान् | द्रष्टुम् |
आदाय | नियुक्तः | नीतवान् | क्रोशितुम् |
समागत्य | मुदितः | आदिष्टवान् | निर्णतुम् |
APPEARS IN
संबंधित प्रश्न
न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?
निर्धनः जनः कथं वित्तम् उपार्जितवान्?
मतिवैभवशालिन: दुष्कराणि कार्याणि कथं साधयन्ति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
स भारवेदनया क्रन्दति स्म।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
उभौ शवं चत्वरे स्थापितवन्तौ।
यथानिर्देशमुत्तरत-
करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
यथानिर्देशमुत्तरत-
‘दुष्कराण्यपि कर्माणि मतिवैभवशालिनः’-अत्र विशेष्यपदं किम्?
संन्धि/सन्धिविच्छेदं च कुरुत-
पदातिरेव – ______ + ______
संन्धि/सन्धिविच्छेदं च कुरुत-
अभि + आगतम् – ______
संन्धि/सन्धिविच्छेदं च कुरुत-
चौरोऽयम् – ______ + ______
संन्धि/सन्धिविच्छेदं च कुरुत-
गृह + अभ्यन्तरे – ______
संन्धि/सन्धिविच्छेदं च कुरुत-
प्रबुद्धः + अतिथिः – ______
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
अन्येयुः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
चौरस्य ______ प्रबुद्धः अतिथिः। (पादध्वनि शब्दे तृतीया)
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
________ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्यसे। (इदम् शब्दे सप्तमी)
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
कश्चन निर्धन: वित्तम् उपार्जितवान्।