Advertisements
Advertisements
प्रश्न
यथानिर्देशमुत्तरत-
करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर
निर्धनजनाय।
APPEARS IN
संबंधित प्रश्न
कीदृशे प्रदेशे पदयात्रा न सुखावहा?
न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?
निर्धनः जनः कथं वित्तम् उपार्जितवान्?
जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
न्यायाधीशः बंकिमचन्द्रः आसीत्।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
उभौ शवं चत्वरे स्थापितवन्तौ।
यथानिर्देशमुत्तरत-
‘आदेश’ प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?
यथानिर्देशमुत्तरत-
'ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?
यथानिर्देशमुत्तरत-
‘दुष्कराण्यपि कर्माणि मतिवैभवशालिनः’-अत्र विशेष्यपदं किम्?
संन्धि/सन्धिविच्छेदं च कुरुत-
पदातिरेव – ______ + ______
संन्धि/सन्धिविच्छेदं च कुरुत-
भोजन + अन्ते – ______
संन्धि/सन्धिविच्छेदं च कुरुत-
यदुक्तम् – ______ + ______
संन्धि/सन्धिविच्छेदं च कुरुत-
प्रबुद्धः + अतिथिः – ______
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
तौ ______ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
चौरस्य ______ प्रबुद्धः अतिथिः। (पादध्वनि शब्दे तृतीया)