हिंदी

यथानिर्देशमुत्तरत- करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्? - Sanskrit

Advertisements
Advertisements

प्रश्न

यथानिर्देशमुत्तरत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?

एक शब्द/वाक्यांश उत्तर

उत्तर

निर्धनजनाय।

shaalaa.com
विचित्र: साक्षी
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: विचित्रः साक्षी - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 8 विचित्रः साक्षी
अभ्यासः | Q 4. (ग) | पृष्ठ ७२

संबंधित प्रश्न

कीदृशे प्रदेशे पदयात्रा न सुखावहा?


 न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?


निर्धनः जनः कथं वित्तम् उपार्जितवान्?


जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

न्यायाधीशः बंकिमचन्द्रः आसीत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

उभौ शवं चत्वरे स्थापितवन्तौ।


यथानिर्देशमुत्तरत-

‘आदेश’ प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?


यथानिर्देशमुत्तरत-

'ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?


यथानिर्देशमुत्तरत-

‘दुष्कराण्यपि कर्माणि मतिवैभवशालिनः’-अत्र विशेष्यपदं किम्?


संन्धि/सन्धिविच्छेदं च कुरुत-

पदातिरेव – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

भोजन + अन्ते – ______


संन्धि/सन्धिविच्छेदं च कुरुत-

यदुक्तम् – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

प्रबुद्धः + अतिथिः – ______


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

तौ ______ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

चौरस्य ______ प्रबुद्धः अतिथिः। (पादध्वनि शब्दे तृतीया)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×