मराठी

यथानिर्देशमुत्तरत- ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे कि पदं प्रयुक्तम्? - Sanskrit

Advertisements
Advertisements

प्रश्न

यथानिर्देशमुत्तरत-

‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे कि पदं प्रयुक्तम्?

एक शब्द/वाक्यांश उत्तर

उत्तर

अध्वनि।

shaalaa.com
विचित्र: साक्षी
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: विचित्रः साक्षी - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 8 विचित्रः साक्षी
अभ्यासः | Q 4. (ख) | पृष्ठ ७२

संबंधित प्रश्‍न

कीदृशे प्रदेशे पदयात्रा न सुखावहा?


 कं निकषा मृतशरीरम् आसीत्?


जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत -

चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।


यथानिर्देशमुत्तरत-

‘दुष्कराण्यपि कर्माणि मतिवैभवशालिनः’-अत्र विशेष्यपदं किम्?


संन्धि/सन्धिविच्छेदं च कुरुत-

निशान्धकारे – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

भोजन + अन्ते – ______


संन्धि/सन्धिविच्छेदं च कुरुत-

चौरोऽयम् – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

यदुक्तम् – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

प्रबुद्धः + अतिथिः – ______


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

अन्येयुः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 सः ______ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

तौ ______ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

चौरस्य ______ प्रबुद्धः अतिथिः। (पादध्वनि शब्दे तृतीया)


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

गृहस्थः ______ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×