Advertisements
Advertisements
प्रश्न
यथानिर्देशमुत्तरत-
'ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?
उत्तर
आदिष्टवान्।
APPEARS IN
संबंधित प्रश्न
कीदृशे प्रदेशे पदयात्रा न सुखावहा?
न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?
वस्तुतः चौरः कः आसीत्?
मतिवैभवशालिन: दुष्कराणि कार्याणि कथं साधयन्ति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत -
चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
उभौ शवं चत्वरे स्थापितवन्तौ।
यथानिर्देशमुत्तरत-
‘आदेश’ प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?
संन्धि/सन्धिविच्छेदं च कुरुत-
भोजन + अन्ते – ______
संन्धि/सन्धिविच्छेदं च कुरुत-
चौरोऽयम् – ______ + ______
अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-
परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णतुम्, आदिष्टवान्, समागत्य, मुदितः।
ल्यप् | क्त | क्तवतु | तुमुन् |
______ | ______ | ______ | ______ |
______ | ______ | ______ | ______ |
______ | ______ | ______ | ______ |
______ | ______ | ______ | ______ |
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
अन्येयुः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
सः ______ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
________ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्यसे। (इदम् शब्दे सप्तमी)
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
कश्चन निर्धन: वित्तम् उपार्जितवान्।
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुन: लिखत।
- निर्धनस्य पुत्र: छात्रावासे निवसन् अध्ययने संलग्नो जात:।
- तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं कारितवान्।
- कश्चन निर्धन: जन: परिश्रमेण किञ्चित् धनम् अर्जितवान्।
- पुत्रस्य रुग्णतां श्रुत्वा पिता व्याकुलो जात:।
- पुत्र: छात्रावासे रुग्ण: जात:।
- सायङ्कालो जात: परं गन्तव्यात् स: पत्र: दूरे आसीत्।
- निर्धन: स्वपुत्रं द्रष्टं पदाति: एवं प्राचलत्।
- स: पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कमपि गृहम् उपागतः।