मराठी

अधोलिखितानि वाक्यानि शुद्धानि कुरुत- मया एतानि फलानि खादितव्यम्। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

मया एतानि फलानि खादितव्यम्

एका वाक्यात उत्तर

उत्तर

मया एतानि फलानि खादितव्यानि।

shaalaa.com
अशुद्धिसंशोधनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: अशुद्धिसंशोधनम् - अभ्यासः [पृष्ठ ९३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 12 अशुद्धिसंशोधनम्
अभ्यासः | Q 1. (xiii) | पृष्ठ ९३

संबंधित प्रश्‍न

अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

वयं चित्रं पश्यन्ति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

भवान् भोजनं खाद


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

त्वं पाठं स्मरतु


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

सः पीतः वस्त्रं धारयति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

त्रीणि वृक्षाः तत्र शोभन्ते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

त्वम् किं क्रियते?


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

युष्माभिः किं पठन्ति?


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अमितेन एतत् कार्यं करोति


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

यूयं तत्र न गन्तव्यम्।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

तेन भोजनं खादनीयानि


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अम्बा तत्र सन्ति


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

त्वम् जलं पानीयम्।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अस्माभिः फलानि खाद्यते।


अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

क्रीडाक्षेत्रे छात्राः पठथः


अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

ह्य: विद्यालयस्य वार्षिकोत्सव: भविष्यति


अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

महावृक्षा: सेवितव्य:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×