Advertisements
Chapters

Advertisements
Solutions for Chapter 12: अशुद्धिसंशोधनम्
Below listed, you can find solutions for Chapter 12 of CBSE NCERT for Sanskrit - Abhyaswaan Bhav Class 10.
NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 12 अशुद्धिसंशोधनम् अभ्यासः [Page 93]
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
वयं चित्रं पश्यन्ति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
भवान् भोजनं खाद।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
त्वं पाठं स्मरतु।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
सः पीतः वस्त्रं धारयति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
त्रीणि वृक्षाः तत्र शोभन्ते।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
ताः महिलाः न गमिष्यति।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
त्वम् किं क्रियते?
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
पिता श्वः आगच्छति।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
युष्माभिः किं पठन्ति?
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
सः तत्र न सन्ति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
अमितेन एतत् कार्यं करोति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
यूयं तत्र न गन्तव्यम्।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
मया एतानि फलानि खादितव्यम्।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
कन्याः पाठं पठति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
अम्बा भोजनं पचन्ति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
तेन भोजनं खादनीयानि।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
अम्बा तत्र सन्ति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
त्वम् जलं पानीयम्।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
ते लेखान् लिखति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
अस्माभिः फलानि खाद्यते।
Solutions for 12: अशुद्धिसंशोधनम्

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 12 - अशुद्धिसंशोधनम्
Shaalaa.com has the CBSE Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE 12 (अशुद्धिसंशोधनम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Abhyaswaan Bhav Class 10 chapter 12 अशुद्धिसंशोधनम् are अशुद्धिसंशोधनम्.
Using NCERT Sanskrit - Abhyaswaan Bhav Class 10 solutions अशुद्धिसंशोधनम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Abhyaswaan Bhav Class 10 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 12, अशुद्धिसंशोधनम् Sanskrit - Abhyaswaan Bhav Class 10 additional questions for Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.