मराठी

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 14 - आदर्शप्रश्नपत्रम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 14 - आदर्शप्रश्नपत्रम् - Shaalaa.com
Advertisements

Solutions for Chapter 14: आदर्शप्रश्नपत्रम्

Below listed, you can find solutions for Chapter 14 of CBSE NCERT for Sanskrit - Abhyaswaan Bhav Class 10.


खण्ड – ‘क’(अपठितः अनुच्छेदः)खण्ड – ‘ख’ (रचनात्मक कार्यम् )खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् )खण्ड – ‘घ’ (पठित-अवबोधनम् )
खण्ड – ‘क’(अपठितः अनुच्छेदः) [Page 101]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 14 आदर्शप्रश्नपत्रम् खण्ड – ‘क’(अपठितः अनुच्छेदः) [Page 101]

खण्ड – ‘क’(अपठितः अनुच्छेदः) | Q 1. | Page 101

अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः।

(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयमेव)

(क) बाल्यकाले अवधानपूर्वकं कस्य प्रयासः कर्त्तव्यः? 

(ख) किमर्थं पौष्टिकाहारः ग्रहीतव्यः? 

(ii) पूर्णवाक्येन उत्तरत - 

(क) जीवनं कदा सुखमयं भवति? 

(ख)  कौ अस्माभिः सह सदैव तिष्ठतः? 

(iii) निर्देशानुसारम् उत्तरत 

(क) 'अनवधानमनसा’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।

(ख) ‘महत्त्वपूर्णः कालः’ इत्यनयोः किं विशेषणपदम्? 

(ग) ‘बाल्यावस्था जीवनस्य महत्त्वपूर्णः कालः भवति’ इति वाक्ये किं क्रियापदम्? 

(iv) प्रदत्तगद्यांशस्य कृते समुचितं शीर्षकं लिखत। 

खण्ड – ‘ख’ (रचनात्मक कार्यम् ) [Pages 102 - 103]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 14 आदर्शप्रश्नपत्रम् खण्ड – ‘ख’ (रचनात्मक कार्यम् ) [Pages 102 - 103]

खण्ड – ‘ख’ (रचनात्मक कार्यम् ) | Q 2 | Page 102

भवान् (अनिमेषः) शैक्षिकयात्रार्थं शिक्षकैः सह अरुणाचलप्रदेशं गन्तुमिच्छति। तदर्थम् अनुमति प्राप्तये यात्राव्ययार्थं च रूप्यकाणि लब्धं पितरं प्रति लिखितं पत्रमिदं मञ्जूषाप्रदत्तपदानां सहायतया पूरयत-

 

मञ्जूषा – अनुमतिः, मातृचरणयोः, रूप्यकाणि, यात्राव्ययार्थम्, व्यस्तः, शैक्षिकयात्रार्थम्, छात्राः, कुशली, यथाशीघ्रम्, भवतः

छात्रावासतः
दिनाङ्कः _______

पूज्य पितृचरणाः
प्रणतयः।
अत्र अहं सकुशलः स्वाध्ययने  _______ अस्मि। आशासे भवान् अपि  _______ अस्ति। मम विद्यालयात् दशमकक्षायाः अनेके  _______ शिक्षकै सह _______ अरुणाचल-प्रदेश गन्तुम् इच्छन्ति। यदि भवतः _______ यात्, अहमपि तैः सह गन्तुकामोऽस्मि।  _______ सहस्ररूप्यकाणि अपि आवश्यकानि।_______ स्वमन्तव्यं सूचयतु। यदि  _______ सम्मतिः अस्ति _______ अपि प्रेषयतु। _______ मम प्रणतिः निवेदनीया।

भवतः पुत्रः
अनिमेषः

खण्ड – ‘ख’ (रचनात्मक कार्यम् ) | Q 3.1 | Page 103

अधः प्रदत्तं चित्रं दृष्ट्वा तदाधारितानि पञ्चवाक्यानि लिखत

____________________________________

____________________________________

____________________________________

____________________________________

____________________________________

अथवा

खण्ड – ‘ख’ (रचनात्मक कार्यम् ) | Q 3.2 | Page 103

‘वर्धमानं प्रदूषणम्’ इति विषयमधिकृत्य मञ्जूषातः पदानि चित्वा पञ्चवाक्यात्मकम् अनुच्छेदं लिखत।

मञ्जूषा – वैश्विक-उष्णता, यानानां व्यवहारः, विषाक्तवायुः, अवकरक्षेपणम्, जलप्रदूषणम्, वायुप्रदूषणम्, ध्वनिप्रदूषणम्, कोलाहलः, शुचिपर्यावरणम्, मलिनम्, यन्त्रागारम्
खण्ड – ‘ख’ (रचनात्मक कार्यम् ) | Q 4. (i) | Page 103

अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत 

छात्र विद्यालय जाता है।
A student goes to school.

खण्ड – ‘ख’ (रचनात्मक कार्यम् ) | Q 4. (ii) | Page 103

अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत

 मैं परिश्रम करता हूँ।
I work hard.

खण्ड – ‘ख’ (रचनात्मक कार्यम् ) | Q 4. (iii) | Page 103

अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत

तुम क्या करते हो?
What do you do?

खण्ड – ‘ख’ (रचनात्मक कार्यम् ) | Q 4. (iv) | Page 103

अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत 

पिता के साथ पुत्र घूमता है।
Son walk with his father.

खण्ड – ‘ख’ (रचनात्मक कार्यम् ) | Q 4. (v) | Page 103

अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत 

शिक्षक पाठ पढ़ाते हैं।
Teacher teaches the lesson.

खण्ड – ‘ख’ (रचनात्मक कार्यम् ) | Q 4. (vi) | Page 103

अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत

वे सब पढ़ने में कुशल बनें।
They all are become perfect in reading.

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) [Pages 103 - 104]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 14 आदर्शप्रश्नपत्रम् खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) [Pages 103 - 104]

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 5. (i) | Page 103

अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत

पिताऽस्य किं तपस्तेपे इत्युक्तिः तत् कृतज्ञता।

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 5. (ii) | Page 103

अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत 

सेवितव्यो महावृक्षः फलच्छायासमन्वितः

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 5. (iii) | Page 103

अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत 

विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 5. (iv) | Page 103

अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत

स एवं वह्निः + दहते शरीरम्।

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 5. (v) | Page 103

अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत 

ओम् जय जगत् + ईश हरे।

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 6. (i) | Page 103

अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत 

यदि अहं कृष्णः वर्णः यस्य सः तर्हि श्रीरामस्य वर्णः कीदृशः?

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 6. (ii) | Page 103

अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत 

सर्वेषां महत्त्वं विद्यते समयम् अनतिक्रम्य

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 6. (iii) | Page 104

अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत 

 मिलित्वा प्रकृतेः सौन्दर्यम् रक्षणीयम्।

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 6. (iv) | Page 104

अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत

माता च पिता च वन्दनीयौ।

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 7. (i) | Page 103

अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत 

श्रमक्लमपिपासोष्णशीतादीनां सहिष्णु + तल् ______

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 7. (ii) | Page 104

अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत

वैज्ञानिकाः ______ कथयन्ति यत् पाषाणशिलानां संघर्षणेन कम्पनं जायते।

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 7. (iii) | Page 104

अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत 

बुद्धि + मतुप ______ सर्वत्र पूज्यते।

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 7. (iv) | Page 104

अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत 

राजसिहंस्य पत्नी बुद्धिमती ______ आसीत्।

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 8. (i) | Page 103

प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत

 ______ सत्यं कथ्यते।

  • त्वम्

  • त्वाम्

  • त्वया

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 8. (ii) | Page 104

प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत

काकः पिकस्य _______ पालयति।

  • सन्तति

  • सन्ततिम्

  • सन्तत्या

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 8. (iii) | Page 104

प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत 

पित्रा पुत्राय विद्याधनं _______। 

  • ददाति

  • दीयते

  • यच्छति

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 9. (i) | Page 104

कोष्ठके प्रदत्त-समयवाचकान् अङ्कान् संस्कृतेन लिखत

बालकः ______ वादने उत्तिष्ठति। (6:00)

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 9. (ii) | Page 104

कोष्ठके प्रदत्त-समयवाचकान् अङ्कान् संस्कृतेन लिखत

 सः _______ वादने विद्यालयं गच्छति। (7:15)

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 9. (iii) | Page 104

कोष्ठके प्रदत्त-समयवाचकान् अङ्कान् संस्कृतेन लिखत 

_______ वादने विद्यालये अर्धावकाशः भवति।(11:30)

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 9. (iv) | Page 104

कोष्ठके प्रदत्त-समयवाचकान् अङ्कान् संस्कृतेन लिखत

सः ______ वादने विद्यालयात् गृहम् गच्छति। (1:45)

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 10. (i) | Page 104
मञ्जूषा – यत्र, अद्य, सदा, यदि, तत्र, तर्हि

मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-

______ परिश्रमं कुर्मः ______ सफलाः भवामः।

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 10. (ii) | Page 104

मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-

______ समयस्य सदुपयोगः करणीयः।

  • यत्र

  • अद्य

  • सदा

  • यदि

  • तत्र

  • तर्हि

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 10. (iii) | Page 104

मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-

जीवनम् ______ दुर्वहं जातमस्ति ।

  • यत्र

  • अद्य

  • सदा

  • यदि

  • तत्र

  • तर्हि

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 10. (iv) | Page 104

मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-

मञ्जूषा – यत्र, अद्य, सदा, यदि, तत्र, त

______ हरीतिमा ______ पर्यावरणं शुद्धम्।

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 11. (i) | Page 104

रेखाङ्कितपदं संशोध्य वाक्यानि लिखत 

ते नार्यः गल्पं कुर्वन्ति।

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 11. (ii) | Page 104

रेखाङ्कितपदं संशोध्य वाक्यानि लिखत 

अहं परिश्रमं करोति।

खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 11. (iii) | Page 104

रेखाङ्कितपदं संशोध्य वाक्यानि लिखत 

बालकः कार्यं कुर्वन्ति।

खण्ड – ‘घ’ (पठित-अवबोधनम् ) [Pages 105 - 107]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 14 आदर्शप्रश्नपत्रम् खण्ड – ‘घ’ (पठित-अवबोधनम् ) [Pages 105 - 107]

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 12. | Page 105

अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः, पुत्रं च द्रष्टुं प्रस्थितः। परमर्थकार्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्।

(i) एकपदेन उत्तरत-

(क) निर्धनो जनः भूरि परिश्रम्य किम् उपार्जितवान्? 

(ख) अर्थकार्येन पीडितः सः केन प्राचलत्? 

(ii) पूर्णवाक्येन उत्तरत - 

(क) निर्धनः जनः वित्तेन किं कृतवान्?

(iii) निर्देशानुसारम् उत्तरत 

(क) ‘धनम्’ इत्यस्य समानार्थकपदं गद्यांशात् चित्वा लिखत।

(ख) ‘निर्धनः जनः’ इत्यनयोः किं विशेषणपदम्?

(ग)‘परमर्थकार्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्’ इति वाक्ये ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्? 

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 13. | Page 105

अधोलिखितं पद्यांशं पठित्वा यथानिर्देशं प्रश्नान्‌ उत्तरत-

उदीरितोर्डर्थ: पशुनापि गृह्मते हयाश्च नागाश्च वहन्ति बोधिता:।
अनुक्तमप्यूहति पण्डितो जन: परेज्नितज्ञानफला हि बुद्धय:

(i) एकपदेन उत्तरत--

(क) केन उदीरित: अर्थ: गृह्यते?

(ख) का: परेज्नितज्ञानफला: भवन्ति?

(ii) पूर्णवाक्येन उत्तरत--

(क) पण्डित: जन: किम्‌ ऊहति?

(iii) निर्देशानुसारम्‌ उत्तरत-- 

(क) 'अश्वा:' इति अर्थ पद्चे किं पद प्रयुक्तम्‌?

(ख) 'मूर्ख:' इत्यस्य विलोमपद॑ श्लोकात्‌ चित्वा लिखता

(ग) “हयाश्च नागाश्च वहन्ति बोधिता:' इति वाक्ये कि क्रियापदम्‌?

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 14. | Page 106

अधोलिखितं नाट्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-

चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।
चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।

(i) एकपदेन उत्तरत-

(क) प्रीताभ्यः प्रकृतिभ्यः राजानः किम् इच्छन्ति? 

(ख) कस्य अर्थसम्बन्धः प्रीतिमुत्पादयति? 

(ii) पूर्णवाक्येन उत्तरत - 

(क) चन्दनदासेन (भवता) किं प्रष्टव्यम्? 

(iii) निर्देशानुसारम् उत्तरत 

(क) ‘दुःखाभावः’ इति अर्थे नाट्यांशे किं पदं प्रयुक्तम्?

(ख) ‘आर्य अनुगृहीतोऽस्मि’ अत्र ‘अस्मि’ इति क्रियापदस्य कर्तृपदम् किम्? 

(ग) 'किं कियत् च अस्मज्जनादिष्यते’ इति वाक्ये किं क्रियापदम्? 

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 13. | Page 105

अधोलिखितं पद्यांशं पठित्वा यथानिर्देशं प्रश्नान्‌ उत्तरत-

उदीरितोर्डर्थ: पशुनापि गृह्मते हयाश्च नागाश्च वहन्ति बोधिता:।
अनुक्तमप्यूहति पण्डितो जन: परेज्नितज्ञानफला हि बुद्धय:

(i) एकपदेन उत्तरत--

(क) केन उदीरित: अर्थ: गृह्यते?

(ख) का: परेज्नितज्ञानफला: भवन्ति?

(ii) पूर्णवाक्येन उत्तरत--

(क) पण्डित: जन: किम्‌ ऊहति?

(iii) निर्देशानुसारम्‌ उत्तरत-- 

(क) 'अश्वा:' इति अर्थ पद्चे किं पद प्रयुक्तम्‌?

(ख) 'मूर्ख:' इत्यस्य विलोमपद॑ श्लोकात्‌ चित्वा लिखता

(ग) “हयाश्च नागाश्च वहन्ति बोधिता:' इति वाक्ये कि क्रियापदम्‌?

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 15. (i) | Page 106

अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 15. (ii) | Page 106

अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

समीपे एका नदी प्रवहति।

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 15. (iii) | Page 106

अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत

अतिदाक्षिण्येन अलम्।

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 15. (iv) | Page 106

अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

 गहनकानने सा व्याघ्रं ददर्श।

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 16.1 | Page 106

अधोलिखितयोः श्लोकयोः अन्वये रिक्तस्थानानि पूरयत-

 त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः।।

अन्वयः – यः ______ वाचं त्यक्त्वा ______ अभ्युदीरयेत् (स:) ______ पक्वं फलं परित्यज्य अपक्वं ______।

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 16.1 | Page 106

अधोलिखितयोः श्लोकयोः अन्वये रिक्तस्थानानि पूरयत-

अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत्।।

अन्वयः – सर्वेषु च ______ जननी ______ भवति। परं माता दीने ______ तु ______ भवेत्।

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 16.2 | Page 107

अधोलिखितस्य श्लोकस्य भावार्थे रिक्तस्थानपूर्ति मञ्जूषाप्रदत्तपदानां सहायतया कुरुत

यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म सः परेभ्यः कदापि च।।

मञ्जूषा – कार्यम् सुखप्राप्तेः कल्याणम्, अन्येषाम्

भावार्थ: – य: नरः आत्मनः ______ इच्छति, तस्य ______ अपि इच्छा अस्ति, सः ______ कृते कदापि अकल्याणकर ______ न कुर्यात् इति अवधातव्यम्।

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 17 | Page 107

अधोलिखितवाक्यानि घटनाक्रमानुसारं लिखत-

(i) बुद्धिमती व्याघ्रभयात् मुक्ता जाता।
(ii) ग्रामे राजसिंहः नाम राजपुत्रः वसति स्म।
(iii) गलबद्धशृगालक: व्याघ्रः सहसा पलायित:।
(iv) व्याघ्रः शृगालं निजगले बद्ध्वा काननं गतवान्।
(v) तस्य भार्या पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(vi) जम्बुक: व्याघ्र पुनः तत्र गन्तुं प्रेरितवान्।
(vii) इयं व्याघ्रमारी इति विचिन्त्य भयेन व्याघ्रः पलायितः।
(viii) सा पुत्रौ उक्तवती-एकं व्याघ्रं विभज्य खादतम्।

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 18. (i) | Page 107

अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत

अत्र जीवनं दुर्वहं जातम्।

  • सरलम्

  • कठिनम्

  • जटिलम्

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 18. (ii) | Page 107

अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।

  • संस्काराणाम्

  • संलापानाम्

  • व्यापाराणाम्

खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 18. (iii) | Page 107

अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत 

तौयैः अल्पैः अपि तरोः पुष्टिः भवति।

  • जलै:

  • त्वग्भि

  • दुग्धैः

Solutions for 14: आदर्शप्रश्नपत्रम्

खण्ड – ‘क’(अपठितः अनुच्छेदः)खण्ड – ‘ख’ (रचनात्मक कार्यम् )खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् )खण्ड – ‘घ’ (पठित-अवबोधनम् )
NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 14 - आदर्शप्रश्नपत्रम् - Shaalaa.com

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 14 - आदर्शप्रश्नपत्रम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE 14 (आदर्शप्रश्नपत्रम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Abhyaswaan Bhav Class 10 chapter 14 आदर्शप्रश्नपत्रम् are आदर्शप्रश्‍नपत्रम्.

Using NCERT Sanskrit - Abhyaswaan Bhav Class 10 solutions आदर्शप्रश्नपत्रम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Abhyaswaan Bhav Class 10 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 14, आदर्शप्रश्नपत्रम् Sanskrit - Abhyaswaan Bhav Class 10 additional questions for Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×