मराठी

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 10 - समय: [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 10 - समय: - Shaalaa.com
Advertisements

Solutions for Chapter 10: समय:

Below listed, you can find solutions for Chapter 10 of CBSE NCERT for Sanskrit - Abhyaswaan Bhav Class 10.


अभ्यासः
अभ्यासः [Pages 82 - 83]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 10 समय: अभ्यासः [Pages 82 - 83]

अभ्यासः | Q 1. (i) | Page 82

अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

यथा-
द्वितलीयरेलवाहनं ______ (10:15) वादने जयपुरं प्राप्नोति।
द्वितयीयरेलवाहनं सपाददशवादने जयपुरं प्राप्नोति।

पुरुषोत्तम-एक्सप्रेस इति रेलयानं ______ (9:30) वादने पुरीतः प्रस्थानं करोति।

अभ्यासः | Q 1. (ii) | Page 82

अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

यथा-
द्वितलीयरेलवाहनं ______ (10:15) वादने जयपुरं प्राप्नोति।
द्वितयीयरेलवाहनं सपाददशवादने जयपुरं प्राप्नोति।

चेतक-एक्सप्रेस इति रेलयानं ______ (4:45) वादने दिल्लीम् आगच्छति।

अभ्यासः | Q 1. (iii) | Page 82

अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

यथा-
द्वितलीयरेलवाहनं ______ (10:15) वादने जयपुरं प्राप्नोति।
द्वितयीयरेलवाहनं सपाददशवादने जयपुरं प्राप्नोति।

हावड़ा-एक्सप्रेस ______ (11:00) वादने हावडास्थानकं प्राप्नोति।

अभ्यासः | Q 1. (iv) | Page 82

अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

यथा-
द्वितलीयरेलवाहनं ______ (10:15) वादने जयपुरं प्राप्नोति।
द्वितयीयरेलवाहनं सपाददशवादने जयपुरं प्राप्नोति।

 रेलयानमेकं ______ (8:15) उत्तराञ्चलं प्रति गच्छति।

अभ्यासः | Q 2. (i) | Page 82

अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
माता प्रातः ______ (5.00) वादने उत्तिष्ठति।
माता प्रातः पञ्चवादने उत्तिठति।

राहुलः प्रातभ्रमणाय ______ (6:15) वादने उद्यानं गच्छति।

अभ्यासः | Q 2. (ii) | Page 82

अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
माता प्रातः ______ (5.00) वादने उत्तिष्ठति।
माता प्रातः पञ्चवादने उत्तिठति।

मल्लिका ______ (7:30) वादने प्रातराशं करोति।

अभ्यासः | Q 2. (iii) | Page 82

अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
माता प्रातः ______ (5.00) वादने उत्तिष्ठति।
माता प्रातः पञ्चवादने उत्तिठति।

अनन्या ______ (5:45) वादने क्रीडति।

अभ्यासः | Q 2. (iv) | Page 82

अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
माता प्रातः ______ (5.00) वादने उत्तिष्ठति।
माता प्रातः पञ्चवादने उत्तिठति।

सर्वे ______ (10:00) वादने शयनं कुर्वन्ति।

अभ्यासः | Q 3. (i) | Page 83

अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
प्रातः ___________ (7.00) वादनतः ___________ (7.45) वादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
प्रातः सप्तवादनतः पादोनाष्टवादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।

______ (8:15) वादनतः ___________ (9:00) वादनपर्यन्तं विज्ञानविषस्य कालांशः भवित।

अभ्यासः | Q 3. (ii) | Page 83

अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
प्रातः ___________ (7.00) वादनतः ___________ (7.45) वादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
प्रातः सप्तवादनतः पादोनाष्टवादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।

वयं ______ (9:00) वादनतः ______ (9:45) वादनपर्यन्तं गणितविषयं पठामः।

अभ्यासः | Q 3. (iii) | Page 83

अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
प्रातः ___________ (7.00) वादनतः ___________ (7.45) वादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
प्रातः सप्तवादनतः पादोनाष्टवादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।

______ (2:45) वादनतः ______ (3:30) वादनपर्यन्तं हिन्दीभाषाकालांशः भवति।

अभ्यासः | Q 3. (iv) | Page 83

अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
प्रातः ___________ (7.00) वादनतः ___________ (7.45) वादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
प्रातः सप्तवादनतः पादोनाष्टवादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।

सस्कृतशिक्षक: ______ (10:15) वादने अध्यापयति।

अभ्यासः | Q 4. (i) | Page 83

अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
छात्रः ______ (5.00) वादने उत्तिष्ठति ______ (6.15) वादने व्यायाम करोति।
छात्रः पञ्चवादने उत्तिष्ठति सपादषड्वादने व्यायाम करोति।

छात्रः ______ (7:30) वादने प्रातरांश कृत्वा ______ (9:45) वादने विद्यालयं गच्छति।

अभ्यासः | Q 4. (ii) | Page 83

अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
छात्रः ______ (5.00) वादने उत्तिष्ठति ______ (6.15) वादने व्यायाम करोति।
छात्रः पञ्चवादने उत्तिष्ठति सपादषड्वादने व्यायाम करोति।

______ (4:00) वादने गृहमागत्य ______ (4:30) वादनपर्यन्तं विश्रामं करोतिः।

अभ्यासः | Q 4. (iii) | Page 83

अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
छात्रः ______ (5.00) वादने उत्तिष्ठति ______ (6.15) वादने व्यायाम करोति।
छात्रः पञ्चवादने उत्तिष्ठति सपादषड्वादने व्यायाम करोति।

______ (5:00) वादने भोजनं कृत्वा ______ (9:30) वादनपर्यन्तं अध्ययनं करोति।

अभ्यासः | Q 4. (iv) | Page 83

अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम्-
छात्रः ______ (5.00) वादने उत्तिष्ठति ______ (6.15) वादने व्यायाम करोति।
छात्रः पञ्चवादने उत्तिष्ठति सपादषड्वादने व्यायाम करोति।

रात्रौः ______ (9:45) वादनतः ______ (5:00) वादनपर्यन्तं शयनं करोति।

Solutions for 10: समय:

अभ्यासः
NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 10 - समय: - Shaalaa.com

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 10 - समय:

Shaalaa.com has the CBSE Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE 10 (समय:) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Abhyaswaan Bhav Class 10 chapter 10 समय: are समय:.

Using NCERT Sanskrit - Abhyaswaan Bhav Class 10 solutions समय: exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Abhyaswaan Bhav Class 10 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 10, समय: Sanskrit - Abhyaswaan Bhav Class 10 additional questions for Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×