Advertisements
Chapters

Advertisements
Solutions for Chapter 11: वाच्यम्
Below listed, you can find solutions for Chapter 11 of CBSE NCERT for Sanskrit - Abhyaswaan Bhav Class 10.
NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 11 वाच्यम् अभ्यासः [Pages 86 - 88]
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
बालकः पायसं खादति।
______ पायसः खाद्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
अहं फलं खादामि।
______ फलं खाद्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
त्वं किं शृणोषि?
______ किं श्रूयते?
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
आवां चित्राणि पश्यावः।
______ चित्राणि दृश्यन्ते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
वयं पाठं स्मरामः।
______ पाठः स्मर्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
बालकौ धावतः।
______ धाव्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
कुक्कुराः इतस्ततः भ्रमन्ति।
______ इतस्ततः भ्रम्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
गजः शनैः शनैः चलति।
______ शनैः शनैः चल्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
वानरः कूर्दति।
______ कूर्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
अहं शाटिकां क्रीणामि।
______ शाटिका क्रीयते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
श्रमिकः भारं वहति।
श्रमिकेण ______ उह्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
सः पाषाणं त्रोटयति।
तेन ______ त्रोट्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
सा गीतं गायति।
तया ______ गीयते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
माता रोटिकां पचति
मात्रा ______ पच्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
पिता फलानि आनयति।
पिता ______ आनीयन्ते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
सेवकः सेवां करोति।
सेवकेन ______ क्रियते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
चिकित्सक: उपचारं करोति।
चिकित्सकेन ______ क्रियते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
नीलिमा पाठं स्मरति।
नीलिमया ______ स्मर्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
अहं गृहं गच्छामि।
मया ______ गम्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
आवां लेखान् लिखावः।
आवाम्यां ______ लिख्यन्ते।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
अहं जलं पिबामि।
मया जलं ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
आवां विद्यालयं गच्छावः
आवाभ्यां विद्यालयः ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
वयं ग्रामं गच्छामः।
अस्माभिः ग्रामः ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
त्वं फलानि खादसि।
त्वया फलानि ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
छात्रः अध्ययनं करोति।
छात्रेण अध्ययनं ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
अहं श्रान्तः भवामि।
मया श्रान्तः ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
बालकः क्रीडति।
बालकेन ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
शिष्यः गुरुं सेवते।
शिष्येण गुरुः ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
पाचकः भोजनं पचति।
पाचकेन भोजनं ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
धावकः धावति।
धावकेन ______।
Solutions for 11: वाच्यम्

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 11 - वाच्यम्
Shaalaa.com has the CBSE Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE 11 (वाच्यम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Abhyaswaan Bhav Class 10 chapter 11 वाच्यम् are वाच्यम्.
Using NCERT Sanskrit - Abhyaswaan Bhav Class 10 solutions वाच्यम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Abhyaswaan Bhav Class 10 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 11, वाच्यम् Sanskrit - Abhyaswaan Bhav Class 10 additional questions for Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.