मराठी

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत- अहं फलं खादामि।______ फलं खाद्यते। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

अहं फलं खादामि।
______ फलं खाद्यते।

रिकाम्या जागा भरा

उत्तर

मया फलं खाद्यते।

shaalaa.com
वाच्‍यम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: वाच्यम् - अभ्यासः [पृष्ठ ८६]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 11 वाच्यम्
अभ्यासः | Q 1. (ii) | पृष्ठ ८६

संबंधित प्रश्‍न

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 बालकः पायसं खादति।
______ पायसः खाद्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 आवां चित्राणि पश्यावः।
______ चित्राणि दृश्यन्ते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

वयं पाठं स्मरामः।
______ पाठः स्मर्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 कुक्कुराः इतस्ततः भ्रमन्ति।
______ इतस्ततः भ्रम्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

वानरः कूर्दति।
______ कूर्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

गजः शनैः शनैः चलति।
______ शनैः शनैः चल्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

सा गीतं गायति।
तया ______ गीयते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

माता रोटिकां पचति
मात्रा ______ पच्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

नीलिमा पाठं स्मरति।
नीलिमया ______ स्मर्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

अहं गृहं गच्छामि।
मया ______ गम्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

आवां लेखान् लिखावः।
आवाम्यां ______ लिख्यन्ते।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

आवां विद्यालयं गच्छावः
आवाभ्यां विद्यालयः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

वयं ग्रामं गच्छामः।
अस्माभिः ग्रामः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

 त्वं फलानि खादसि।
त्वया फलानि ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

धावकः धावति।
धावकेन ______।


वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - रमे! अद्य विलम्बेन कथम्‌?

रमा - शिवे! अद्य ______ उत्सवं द्रष्टुं गच्छामि।


वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - साधु! किं तत्र जना: अपि उत्सवं पश्यन्ति?

रमा - आम्‌, तत्र जनै: अपि ______ दृश्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×