Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
अहं गृहं गच्छामि।
मया ______ गम्यते।
उत्तर
अहं गृहं गच्छामि।
मया गृह गम्यते।
APPEARS IN
संबंधित प्रश्न
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
बालकौ धावतः।
______ धाव्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
अहं शाटिकां क्रीणामि।
______ शाटिका क्रीयते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
सः पाषाणं त्रोटयति।
तेन ______ त्रोट्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
सा गीतं गायति।
तया ______ गीयते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
माता रोटिकां पचति
मात्रा ______ पच्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
सेवकः सेवां करोति।
सेवकेन ______ क्रियते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
नीलिमा पाठं स्मरति।
नीलिमया ______ स्मर्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
आवां लेखान् लिखावः।
आवाम्यां ______ लिख्यन्ते।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
अहं जलं पिबामि।
मया जलं ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
त्वं फलानि खादसि।
त्वया फलानि ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
छात्रः अध्ययनं करोति।
छात्रेण अध्ययनं ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
अहं श्रान्तः भवामि।
मया श्रान्तः ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
शिष्यः गुरुं सेवते।
शिष्येण गुरुः ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
धावकः धावति।
धावकेन ______।
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - रमे! अद्य विलम्बेन कथम्?
रमा - शिवे! अद्य ______ उत्सवं द्रष्टुं गच्छामि।
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - किं तत्र तव सखी अपि गच्छति?
रमा - नहि, तत्र ______ एव गम्यते।
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - साधु! किं तत्र जना: अपि उत्सवं पश्यन्ति?
रमा - आम्, तत्र जनै: अपि ______ दृश्यते।
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - रमे! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति।
रमा - शोभनम्। तत्र मया अपि गीतं ______।