Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
बालकौ धावतः।
______ धाव्यते।
उत्तर
बालकाभ्याम् धाव्यते।
APPEARS IN
संबंधित प्रश्न
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
अहं फलं खादामि।
______ फलं खाद्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
आवां चित्राणि पश्यावः।
______ चित्राणि दृश्यन्ते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
वानरः कूर्दति।
______ कूर्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
गजः शनैः शनैः चलति।
______ शनैः शनैः चल्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
अहं शाटिकां क्रीणामि।
______ शाटिका क्रीयते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
श्रमिकः भारं वहति।
श्रमिकेण ______ उह्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
सः पाषाणं त्रोटयति।
तेन ______ त्रोट्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
माता रोटिकां पचति
मात्रा ______ पच्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
चिकित्सक: उपचारं करोति।
चिकित्सकेन ______ क्रियते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
नीलिमा पाठं स्मरति।
नीलिमया ______ स्मर्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
अहं गृहं गच्छामि।
मया ______ गम्यते।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
आवां विद्यालयं गच्छावः
आवाभ्यां विद्यालयः ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
वयं ग्रामं गच्छामः।
अस्माभिः ग्रामः ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
त्वं फलानि खादसि।
त्वया फलानि ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
बालकः क्रीडति।
बालकेन ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
धावकः धावति।
धावकेन ______।
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - रमे! अद्य विलम्बेन कथम्?
रमा - शिवे! अद्य ______ उत्सवं द्रष्टुं गच्छामि।