मराठी

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत- वयं पाठं स्मरामः।______ पाठः स्मर्यते। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

वयं पाठं स्मरामः।
______ पाठः स्मर्यते।

रिकाम्या जागा भरा

उत्तर

अस्माभिः पाठः स्मर्यते।

shaalaa.com
वाच्‍यम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: वाच्यम् - अभ्यासः [पृष्ठ ८६]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 11 वाच्यम्
अभ्यासः | Q 1. (v) | पृष्ठ ८६

संबंधित प्रश्‍न

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 बालकः पायसं खादति।
______ पायसः खाद्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 त्वं किं शृणोषि?
______ किं श्रूयते?


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 कुक्कुराः इतस्ततः भ्रमन्ति।
______ इतस्ततः भ्रम्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

गजः शनैः शनैः चलति।
______ शनैः शनैः चल्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

अहं शाटिकां क्रीणामि।
______ शाटिका क्रीयते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

सः पाषाणं त्रोटयति।
तेन ______ त्रोट्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

सा गीतं गायति।
तया ______ गीयते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

माता रोटिकां पचति
मात्रा ______ पच्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

पिता फलानि आनयति।
पिता ______ आनीयन्ते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

नीलिमा पाठं स्मरति।
नीलिमया ______ स्मर्यते।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

वयं ग्रामं गच्छामः।
अस्माभिः ग्रामः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

छात्रः अध्ययनं करोति।
छात्रेण अध्ययनं ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

अहं श्रान्तः भवामि।
मया श्रान्तः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

बालकः क्रीडति।
बालकेन ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

पाचकः भोजनं पचति।
पाचकेन भोजनं ______।


वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - रमे! अद्य विलम्बेन कथम्‌?

रमा - शिवे! अद्य ______ उत्सवं द्रष्टुं गच्छामि।


वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - किं तत्र तव सखी अपि गच्छति?

रमा - नहि, तत्र ______ एव गम्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×