हिंदी

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत- वयं पाठं स्मरामः।______ पाठः स्मर्यते। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

वयं पाठं स्मरामः।
______ पाठः स्मर्यते।

रिक्त स्थान भरें

उत्तर

अस्माभिः पाठः स्मर्यते।

shaalaa.com
वाच्‍यम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: वाच्यम् - अभ्यासः [पृष्ठ ८६]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 11 वाच्यम्
अभ्यासः | Q 1. (v) | पृष्ठ ८६

संबंधित प्रश्न

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

अहं फलं खादामि।
______ फलं खाद्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 त्वं किं शृणोषि?
______ किं श्रूयते?


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 आवां चित्राणि पश्यावः।
______ चित्राणि दृश्यन्ते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

अहं शाटिकां क्रीणामि।
______ शाटिका क्रीयते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

श्रमिकः भारं वहति।
श्रमिकेण ______ उह्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

सः पाषाणं त्रोटयति।
तेन ______ त्रोट्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

पिता फलानि आनयति।
पिता ______ आनीयन्ते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

नीलिमा पाठं स्मरति।
नीलिमया ______ स्मर्यते।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

आवां विद्यालयं गच्छावः
आवाभ्यां विद्यालयः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

वयं ग्रामं गच्छामः।
अस्माभिः ग्रामः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

 त्वं फलानि खादसि।
त्वया फलानि ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

छात्रः अध्ययनं करोति।
छात्रेण अध्ययनं ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

शिष्यः गुरुं सेवते।
शिष्येण गुरुः ______।


वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - रमे! अद्य विलम्बेन कथम्‌?

रमा - शिवे! अद्य ______ उत्सवं द्रष्टुं गच्छामि।


वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - रमे! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति।

रमा - शोभनम्‌। तत्र मया अपि गीतं ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×