हिंदी

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत। शिवा - रमे! अद्य विलम्बेन कथम्‌? रमा - शिवे! अद्य ______ उत्सवं द्रष्टुं गच्छामि। - Sanskrit

Advertisements
Advertisements

प्रश्न

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - रमे! अद्य विलम्बेन कथम्‌?

रमा - शिवे! अद्य ______ उत्सवं द्रष्टुं गच्छामि।

विकल्प

  • मम

  • माम्‌

  • मया

  • अहम्‌

MCQ
रिक्त स्थान भरें

उत्तर

शिवा - रमे! अद्य विलम्बेन कथम्‌?

रमा - शिवे! अद्य अहम्‌ उत्सवं द्रष्टुं गच्छामि।

shaalaa.com
वाच्‍यम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (February) Official

संबंधित प्रश्न

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 बालकः पायसं खादति।
______ पायसः खाद्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

अहं फलं खादामि।
______ फलं खाद्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 त्वं किं शृणोषि?
______ किं श्रूयते?


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 आवां चित्राणि पश्यावः।
______ चित्राणि दृश्यन्ते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

वयं पाठं स्मरामः।
______ पाठः स्मर्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 कुक्कुराः इतस्ततः भ्रमन्ति।
______ इतस्ततः भ्रम्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

वानरः कूर्दति।
______ कूर्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

श्रमिकः भारं वहति।
श्रमिकेण ______ उह्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

पिता फलानि आनयति।
पिता ______ आनीयन्ते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

सेवकः सेवां करोति।
सेवकेन ______ क्रियते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

आवां लेखान् लिखावः।
आवाम्यां ______ लिख्यन्ते।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

आवां विद्यालयं गच्छावः
आवाभ्यां विद्यालयः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

वयं ग्रामं गच्छामः।
अस्माभिः ग्रामः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

अहं श्रान्तः भवामि।
मया श्रान्तः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

शिष्यः गुरुं सेवते।
शिष्येण गुरुः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

पाचकः भोजनं पचति।
पाचकेन भोजनं ______।


वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - किं तत्र तव सखी अपि गच्छति?

रमा - नहि, तत्र ______ एव गम्यते।


वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - रमे! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति।

रमा - शोभनम्‌। तत्र मया अपि गीतं ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×