हिंदी

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत। शिवा - रमे! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति। रमा - शोभनम्‌। तत्र मया अपि गीतं ______। - Sanskrit

Advertisements
Advertisements

प्रश्न

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - रमे! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति।

रमा - शोभनम्‌। तत्र मया अपि गीतं ______।

विकल्प

  • गायामि

  • गायति

  • गीयते

  • गीयन्ते

MCQ
रिक्त स्थान भरें

उत्तर

शिवा - रमे! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति।

रमा - शोभनम्‌। तत्र मया अपु गीतं गीयते

shaalaa.com
वाच्‍यम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (February) Official

संबंधित प्रश्न

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 बालकः पायसं खादति।
______ पायसः खाद्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 त्वं किं शृणोषि?
______ किं श्रूयते?


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

बालकौ धावतः।
______ धाव्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 कुक्कुराः इतस्ततः भ्रमन्ति।
______ इतस्ततः भ्रम्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

वानरः कूर्दति।
______ कूर्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

गजः शनैः शनैः चलति।
______ शनैः शनैः चल्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

अहं शाटिकां क्रीणामि।
______ शाटिका क्रीयते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

माता रोटिकां पचति
मात्रा ______ पच्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

अहं गृहं गच्छामि।
मया ______ गम्यते।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

अहं जलं पिबामि।
मया जलं ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

आवां विद्यालयं गच्छावः
आवाभ्यां विद्यालयः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

वयं ग्रामं गच्छामः।
अस्माभिः ग्रामः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

छात्रः अध्ययनं करोति।
छात्रेण अध्ययनं ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

अहं श्रान्तः भवामि।
मया श्रान्तः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

धावकः धावति।
धावकेन ______।


वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - रमे! अद्य विलम्बेन कथम्‌?

रमा - शिवे! अद्य ______ उत्सवं द्रष्टुं गच्छामि।


वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - साधु! किं तत्र जना: अपि उत्सवं पश्यन्ति?

रमा - आम्‌, तत्र जनै: अपि ______ दृश्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×