मराठी

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत। शिवा - रमे! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति। रमा - शोभनम्‌। तत्र मया अपि गीतं ______। - Sanskrit

Advertisements
Advertisements

प्रश्न

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - रमे! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति।

रमा - शोभनम्‌। तत्र मया अपि गीतं ______।

पर्याय

  • गायामि

  • गायति

  • गीयते

  • गीयन्ते

MCQ
रिकाम्या जागा भरा

उत्तर

शिवा - रमे! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति।

रमा - शोभनम्‌। तत्र मया अपु गीतं गीयते

shaalaa.com
वाच्‍यम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2023-2024 (February) Official

संबंधित प्रश्‍न

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 त्वं किं शृणोषि?
______ किं श्रूयते?


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 आवां चित्राणि पश्यावः।
______ चित्राणि दृश्यन्ते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

वानरः कूर्दति।
______ कूर्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

गजः शनैः शनैः चलति।
______ शनैः शनैः चल्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

श्रमिकः भारं वहति।
श्रमिकेण ______ उह्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

पिता फलानि आनयति।
पिता ______ आनीयन्ते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

अहं गृहं गच्छामि।
मया ______ गम्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

आवां लेखान् लिखावः।
आवाम्यां ______ लिख्यन्ते।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

आवां विद्यालयं गच्छावः
आवाभ्यां विद्यालयः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

छात्रः अध्ययनं करोति।
छात्रेण अध्ययनं ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

अहं श्रान्तः भवामि।
मया श्रान्तः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

बालकः क्रीडति।
बालकेन ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

शिष्यः गुरुं सेवते।
शिष्येण गुरुः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

पाचकः भोजनं पचति।
पाचकेन भोजनं ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

धावकः धावति।
धावकेन ______।


वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - किं तत्र तव सखी अपि गच्छति?

रमा - नहि, तत्र ______ एव गम्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×