Advertisements
Advertisements
प्रश्न
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - रमे! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति।
रमा - शोभनम्। तत्र मया अपि गीतं ______।
पर्याय
गायामि
गायति
गीयते
गीयन्ते
उत्तर
शिवा - रमे! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति।
रमा - शोभनम्। तत्र मया अपु गीतं गीयते।
APPEARS IN
संबंधित प्रश्न
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
त्वं किं शृणोषि?
______ किं श्रूयते?
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
आवां चित्राणि पश्यावः।
______ चित्राणि दृश्यन्ते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
वानरः कूर्दति।
______ कूर्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
गजः शनैः शनैः चलति।
______ शनैः शनैः चल्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
श्रमिकः भारं वहति।
श्रमिकेण ______ उह्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
पिता फलानि आनयति।
पिता ______ आनीयन्ते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
अहं गृहं गच्छामि।
मया ______ गम्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
आवां लेखान् लिखावः।
आवाम्यां ______ लिख्यन्ते।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
आवां विद्यालयं गच्छावः
आवाभ्यां विद्यालयः ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
छात्रः अध्ययनं करोति।
छात्रेण अध्ययनं ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
अहं श्रान्तः भवामि।
मया श्रान्तः ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
बालकः क्रीडति।
बालकेन ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
शिष्यः गुरुं सेवते।
शिष्येण गुरुः ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
पाचकः भोजनं पचति।
पाचकेन भोजनं ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
धावकः धावति।
धावकेन ______।
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - किं तत्र तव सखी अपि गच्छति?
रमा - नहि, तत्र ______ एव गम्यते।