Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
श्रमिकः भारं वहति।
श्रमिकेण ______ उह्यते।
उत्तर
श्रमिकेण भारः उह्यते।
APPEARS IN
संबंधित प्रश्न
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
अहं फलं खादामि।
______ फलं खाद्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
त्वं किं शृणोषि?
______ किं श्रूयते?
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
वयं पाठं स्मरामः।
______ पाठः स्मर्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
बालकौ धावतः।
______ धाव्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
कुक्कुराः इतस्ततः भ्रमन्ति।
______ इतस्ततः भ्रम्यते।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
वानरः कूर्दति।
______ कूर्यते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
सा गीतं गायति।
तया ______ गीयते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
पिता फलानि आनयति।
पिता ______ आनीयन्ते।
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-
चिकित्सक: उपचारं करोति।
चिकित्सकेन ______ क्रियते।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
आवां विद्यालयं गच्छावः
आवाभ्यां विद्यालयः ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
त्वं फलानि खादसि।
त्वया फलानि ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
छात्रः अध्ययनं करोति।
छात्रेण अध्ययनं ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
अहं श्रान्तः भवामि।
मया श्रान्तः ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
बालकः क्रीडति।
बालकेन ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
शिष्यः गुरुं सेवते।
शिष्येण गुरुः ______।
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
पाचकः भोजनं पचति।
पाचकेन भोजनं ______।
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - साधु! किं तत्र जना: अपि उत्सवं पश्यन्ति?
रमा - आम्, तत्र जनै: अपि ______ दृश्यते।