मराठी

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत- अहं शाटिकां क्रीणामि। _________ शाटिका क्रीयते। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

अहं शाटिकां क्रीणामि।
______ शाटिका क्रीयते।

रिकाम्या जागा भरा

उत्तर

मया शाटिका क्रीयते।

shaalaa.com
वाच्‍यम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: वाच्यम् - अभ्यासः [पृष्ठ ८७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 11 वाच्यम्
अभ्यासः | Q 1. (x) | पृष्ठ ८७

संबंधित प्रश्‍न

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 आवां चित्राणि पश्यावः।
______ चित्राणि दृश्यन्ते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

वयं पाठं स्मरामः।
______ पाठः स्मर्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

बालकौ धावतः।
______ धाव्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

श्रमिकः भारं वहति।
श्रमिकेण ______ उह्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

सा गीतं गायति।
तया ______ गीयते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

माता रोटिकां पचति
मात्रा ______ पच्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

पिता फलानि आनयति।
पिता ______ आनीयन्ते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

सेवकः सेवां करोति।
सेवकेन ______ क्रियते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

चिकित्सक: उपचारं करोति।
चिकित्सकेन ______ क्रियते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

नीलिमा पाठं स्मरति।
नीलिमया ______ स्मर्यते।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

अहं जलं पिबामि।
मया जलं ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

आवां विद्यालयं गच्छावः
आवाभ्यां विद्यालयः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

वयं ग्रामं गच्छामः।
अस्माभिः ग्रामः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

 त्वं फलानि खादसि।
त्वया फलानि ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

पाचकः भोजनं पचति।
पाचकेन भोजनं ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

धावकः धावति।
धावकेन ______।


वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - साधु! किं तत्र जना: अपि उत्सवं पश्यन्ति?

रमा - आम्‌, तत्र जनै: अपि ______ दृश्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×